________________
तस्वार्थवृत्ती
[१८ परावर्तापेक्षया । तथैव चतुर्णामुपशमकाना नानाजीवापेक्षया सामान्ययत् । एक जीषं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सोतिरेकाणि । शेषाणां सामान्यवन् । २क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दष्टे नाजीवापेक्षया नास्त्यन्तरम् । एक
जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण घर्षकोटी देशोना । संयताऽसंयतस्य नानाजीवा५ पेक्षया नास्त्यन्तरम् । एर्फ जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि
५देशोनानि । प्रमत्ताऽप्रमत्तसंयतयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण प्रयस्त्रिंशत्सागरोपमाणि 'सातिरेकाणि । औपशमिकसम्यग्दृष्टिकसंयतसम्यग्दृष्टुर्नानाजीवापेक्षया जघन्येनेकः समयः। उत्कर्षेण सप्तरात्रिन्दिनानि । एक
जीयं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः। संयसासंयतस्य नानाजीयापेक्षया जघन्येनेकः समयः । १० उत्कर्षेण चतुर्दश रानिन्दिनानि । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः । प्रमत्ताऽप्रमत्त
संयतयो नाजीवापेक्षया जयन्येनेंकसमयः । उत्कर्षेण पञ्चदश रात्रिन्दिनानि । एक जीषं प्रतिमामाकष्टाहासाबEART औपसिऽसंयतस्य सम्यग्दृष्टीनां सान्तरत्वात् । नानाजीवापेक्षया सप्त रानिन्दिनानि । औपशमिकसम्यक्त्वं हि यदि कश्चिदपि न
गृह्णाति तदा सम्म रात्रिन्दिनान्येव । संयतासंयतस्य चतुर्दश रात्रिन्दिनानि । प्रमत्ताऽप्रमत्तयोः १५ पञ्चदश रानिन्दिनानि । एक जीव प्रति जयन्येनोत्कर्षेण 'चान्तर्मुहूर्तान्तरम् । तथा चोक्तम्
"सम्मत्ते सत्तदिणा विरदाविरदेसु चउदसा होति । विरदेसु दोसु पणास विरहणकालो य बोद्धब्बो" ॥ १ ॥" [पनसं० १-२०५]
त्रयाणामुपशमकानां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः। उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । २० एकं जीचं प्रति नास्त्यन्तरम् । तत्कथम् ? उपशान्तकषायैकजीव प्रति नास्त्यन्तरम् । वेदकपूर्वकोपशमिकेन हि श्रेण्यारोहणभाग् भवति, तस्याः पतितो न तेनैव श्रेण्यारोहणं करोति,
१ “एवमट्टवस्सेहि सत्तावीस अंतोमुहुनेहि उणदोषुथ्यकोडीहि सादिरेयाणि तेचीस सागरोवमाणि अंतरं । एवं चेव तिण्ड मुत्रसामगाणं । णवरि पंचवीस तेवीस एक्कवीस मुहुत्ता ऊणा कादवा ।" -० टी० पृ० १६१ । २ “वेदकसम्मादिही असंजदसम्मादिट्ठीर्ण सम्मादिद्विभंगो।"-पटक मा० ३४९ 1 पृ० १६२ । ३ "एवं चदुद्धि अंतीमुहुनेदि अणिया पुटबकोडी उक्कसतरं ।" -४० टी. भ० पू० १५५ । १-माणि मातिरेकाणि मा०, २०, २०, ष, ०। ५ “उक्कस्सेण छावहिसागरोवमाणि देसूणाणि |"-घट्व० ० ३५२ 1 पृ० १६२ । “एदेहि तीहि अंतीमुहुरोहि ऊणाणि छाबढिसागरोवमाणि संजदासजदुस्करसंसरं ।" -५० ह. अ. पृ० १६३ । ६“अवसेसा सत्त अंतोमुहुत्ता । एदेहि ऊणपुल्यकोडीए सादिरेयाणि तेतीसं सागरोवमाणि पमत्तसंजदुक्कस्संतरं । "" अवभेसा । एदेहिं ऊणपुचकोडीए, सादिरेवाणि तेत्तीस सागरावमाणि अच्पमतक्कासतरं ।" घटो भ. पू. १६४-१६५। ७ "किमत्थी सत्तरादिदियविरणियमा : साभावदो ।" -ध.
री. स. पू. १६५। ८ तत्कथम था। ९-न्येन चोकण मा। १० सम्यक्त्वे समदिनानि विरताविरतेषु चतुर्दा भवन्ति । विरतयोयोः पञ्चदश विरहकालश्च बोद्धव्यः ।