________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज प्रथमोऽध्यायः
४९
१८ ]
मापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपमासंस्थेय भागोऽन्तर्मुहूर्त्तश्च । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि सातिरेकाणि । संयतासंयत प्रमन्ताऽप्रमत्तसंयतानां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । कस्मात् ? परावर्त्तमानलेश्वत्वात् । शुक्ललेश्येषु मिथ्यादृष्ट्यसंयतसम्यग्योननाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति अघम्येनान्तर्मुहूर्त्तः । उत्कर्षेण एकत्रिंशत्सागरोपमाणि देशोनानि । सासादनसम्यष्टि-५ सम्यग्मिथ्यादृष्टयोर्नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येभागोऽन्तर्मुहूर्त्तश्च । उत्कर्षेण एकत्रिंशत्सागरोपमाणि ' ' देशोनानि । संयताऽसंयतमन्तसंयतयोस्तेजोलेश्यैवम् शुकुलेश्यायाः अन्तरम् । अप्रमत्तसंयतस्य नानाजीत्रापेक्षया नास्त्यन्तरम् । शुकुलेश्येषु अप्रमत्तादी नामुपशमश्रेण्यारोहणाभिमुख्यारोहणसद्भावाभ्यां लेश्यान्तरपराभाषात् एकं जीवं प्रति जघम्यमुत्कृष्टवान्तर्मुहूर्त्तः । अपूर्वकरणाऽनिवृत्तिकरण- १० सूक्ष्मसाम्परायोपशमकानां प्रयाणां नानाजीवापेक्षया सामान्ययत् । एकं जीवं प्रति जघन्यमुत्कृष्टवान्तर्मुहूर्त्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति नास्स्यन्तरम् । कस्मात् ? उपशान्तकषायस्य पतितस्य प्रमत्ते लेश्यान्तरम् 'असंस्पृश्य श्रेण्यारोहणात् एकजीयं प्रति नास्त्यन्तरम् । चतुर्णां क्षपकाणां सयोगकेवलिनामलेश्यानाञ्च सामान्यवत् ।
4
'भध्यानुवादेन भव्येषु मिध्यादृष्ट्याद्ययोगिकेवल्यन्तानां सामान्यवत् । अभव्यानां १५ नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ।
१
१. सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्देर्नानाजीवापेचया च नात्य न्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पूर्वकोटी देशोना । कस्मात् ? गुणपरावर्त्तात् । संयताऽसंचतप्रमत्ताऽप्रमत्तसंयतानां नानाजीचापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति अन्येनान्तर्मुहूर्त्तः । उत्कर्षेण प्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । कस्मात् ? गुण- २०
१-दयसागरी- भा० द०, ब० ज० । २ "एवं सादिरेय-वेारस-सागरोन भाणि दुसमयाणि सासगुक्कस्संत्तरं होदि । एवं सम्मामिच्छादिस्सि वि । वरिं छहि अंताचेहि ऊनिया उत्तद्वीदीओ अंतरं । ष० टी० [अ० १० १४८ । ३ "कुद एगजीवस्य विलसद्धादी गुणद्धाए, बहुत बदेसा ।"-० टी० ० पृ० १४९४ " चदुपनयंता मुदुचेरि ऊणागि एक्कली सागरीषमाणि मिच्छदिटि-अ संजद सम्मादिचीणमुक्कम्सन्तरं । घ० ० भ० ० १५० | ५० संघ-भा०, ६०, ग०, अ० । ६ " उक्करमेय एक्कनीसं सागरावमाणि देवखाणि । पट्खं० अ० ३१४/ ७- लेश्या - श्र० । ८ असंस्पृशन् ज० । संस्पृश्या ९ घट्खं० अ० ३२८-३३० | १० पट्ट ०३३१-३७८ । ११ "अस्सेहि त्रि अतोमुहुत्ते व ऊर्मिला मुख्यकांडी अंतरं ।" - टी. ० ० १५७ । १२ "अस्सेहि चोइस अंतोमुहिय उदापुव्वकाडीह सादिरेयाणि लेन्तीस सागरोत्रमाणि उक्कस्तरं संजदासंजदस्त अंतरस्य वाहिरा भट्ट अंतोगृहुत्ता अंतरम्स अब्भतरिया बित्र तो मुहुभूमुिञ्चकोडी, सादिरेयाणि तेत्तीस सागरोत्राणि उस्तरं । अथवा अवसा अट्टा अंतीमुहुत्ता । तेहि अणियाए पुल्लकीडीए सादिरेयाणि तेती सागरोव माणि प्रमत्तसुक्कस्तरं । अवसेसाए तो मुहुता । एदेहि ऊणपुचकोडीए सादिरयामि तेनीस सागसेवमाणि अपमन्त+वस्तर ।" ध० टी० अ० पृ० १५८-१६० ।