________________
तत्वार्धत
"दर्शनानुवादेन चतुर्दर्शनिषु मिध्यादृष्टः सामान्यवन् । सासादनसम्यग्दृष्टिसभ्यमिथ्यादृष्टयोर्नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपमासंख्येयभागः अन्तर्मुहूर्त्तश्च । उत्कर्षेण हे सागरोपमसहस्र देशोने । असंयत सम्यग्दृष्टिसंयताऽसंयतप्रम चमार्गदर्शक संयतोऽप्रमतसंपतानामापापक्षय मारयन्तरम् । एकं जीयं प्रति जघन्येनान्तर्मुहूर्त्तः । ५ उत्कर्षेण द्वे सागरोपमसहस्र े देशोने । चतुर्णामुपशमकानां नानाजीपापेक्षया सामान्योकम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण द्वे सागरोपमसहस्र ४ देशोने ।
क्षपकाणां क्षीणकषायान्तानां सामान्योक्तम् । अवतुर्दर्शनिषु मिथ्यादृष्ट्या दिक्षीणकषायान्तानां सामान्योक्तमन्तरम् । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शननः केवल ज्ञानिवत् ।
१०
"लेश्यानुवादेन कृष्णनीलकापोतले श्येषु मिध्यादृष्ट्य संयत सम्यग् ष्टयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तदशसमसागरोपमानि देशोनानि । सासादनसम्यग्दृष्टिसम्यमिध्यादृष्ट्योर्मानाजीवापेक्षया सामान्यवन् । एकं जीवं प्रति जयन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्त्तश्च । उत्क त्रयस्त्रिंशत् - सप्तदश- सप्तसागरोपमाणि देशोनानि । तेजः पद्मलेश्ययो मिध्यादृष्ट्यसंयतसम्य१५ ग्दृष्ट्योर्नानाजीषापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमानि । सासादन सम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजी
9
४८
[ ११८
१० अ० २८२ - २९५ । २ एवं वहि अंत मुहुतेहि अवलियाए, असंखेज दि भागेण य ऊणिया चायुदंसणहिंदी सासगुक्कस्तरं । एवं वारस अंतीमुहुरेहिं ऊणिया चक्खुदंसणहिंदी उक्करसान्तरं ।" - ष० टी० म० पृ० १३७ । २ "दसहि अंतोहि कणिया मगष्टद अमजदसम्मादिट्ठीपण मुक्कस्तंतरं । एवमउदालीस दिवसेद्दि चारसामु हुनेयिऊण सगद्विदी संजदासंजदुक्कस्सतरं । 'एवमबस्ते िदसतोमुहुतहि ऊशिवा संगहिदी भत्तस्मुवकस्संतरं । एवमनसेहिं दस अंतीमुरीहि ऊणिया चक्बुदसणिहिंदी अयम चुकसंतर होदि " ० टी० अ० ० १४० १४१ ४ एत्रमदवसेद्दि एगूण तीस अंतोमुहुत्तेहिय ऊणिया सगहिदी अपुव्यकरणुक्रकरसंतरं । एवं तिष्हभुवसामगायं । यरि सत्तानी सपंचवीस तेवीस अंतोमुहुत्ता ऊणा कायव्या ।" -१० टी० अ० पृ० १४२ । ५ षटखे - अं० २९६- ३२७ । ६ एकत्रिंशत् द० । चयस्त्रिंशत्सागरोपमानि आ०, ब० । ७ एवं छन्दुदुलोमु हुने ऊणाणि तेतीस सारस - एतसागरांचमाणि किल्हणील काउसि यमिच्छादिद्विक्कस्तर होदि । एवमसेज सम्मादिसि वित्तव्यं । गवारे अष्ट-यंत्र-मंत्र अंतीमुहुरोहि ऊणाणि तेतीस सत्तारस-सत्तसागरीबमाणि उक्कस्तंतरं । -५० टी० अ० १० १४४ । ८ "एवं पंच चतु चतु अंतीमुहुरोहि ऊणाय तेत्तीस सत्तारस- सत्तसागरांवमाणि किन्ह. नीलकाउलेस्सियाखणुक्कस्तर होदि । एवं सम्मामिच्छादिहिस्सवि । वरि छह अंतोनुहुतेहिं ऊगाणि तेतीस सत्तारम सच सागरीवमाणि किंण्ड पील-कालेस्सियसम्मामिच्छादिट्टि उक्कस्वंतरं ।" ० डी० अ० ४० १४६ । ९- दा सागरी-आ०, ६०, ० च० ज० । १० - शेपमा आए, द०, ८०, ज० ।