________________
१८)
प्रथमोऽध्यायः मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज काणि । चतुर्णामुपशमकानां नानाजीयापेक्षया सामान्यवन् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमानि 'सातिरेकाणि | चतुणों क्षपकाणा सामान्यवत् । किन्तु अवधिज्ञानिनो नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षधत्वम् । एक जीवं प्रति नास्त्यन्तरम् । ___मनःपर्ययज्ञानिषु प्रमत्ताऽप्रमत्तसंयतयोनानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं ५ प्रति जघन्यमुत्कृष्टवान्तर्मुहूर्त्तः । अधिकमपि कस्मान्नेति चेत् ! अधोगुणस्थानेषु वर्तमानानां मनापर्ययासंभवात् , तेषु वर्तमानानाञ्च अधिकमन्तरं सम्भवतीति । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षण पूर्वकोटी
देशोना | तत्कथम् ? उपशमश्रेणीतो हि पतितास्ते मनःपय्ययानमपरित्यजन्तः प्रमत्ताप्रमसगुणस्थाने वर्तन्ते यावत्पूर्वकोटिकालशेषः, पुनस्तारोहणं कुर्वन्तीति देशोना। चतुर्णा १० अपक्राणामवधिज्ञानिवत् नानाजीवापेक्षया जघन्ये कसमयः। उत्कर्षेण वर्षपृथक्त्वम् । एक जीवं प्रति नास्त्यन्तरमित्यर्थः । 'सयोगायोगकेवलिमानिनोः सामान्यवत् ।।
__ संयमानुपादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु प्रमत्ताऽप्रमत्तसंयतयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्यमुत्कृष्टश्च अन्तर्मुहूर्तः। द्वयोरुपशमस्यो - नाजीवापेक्षया सामान्ययत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्षकोटी १५ "देशोन्ग । तत्कथम् ? अवर्षानन्तरं तपो गृहीत्वा उपशमश्रेणिमारुह्य पतितः प्रमत्ता:प्रमत्तयोः पूर्वकोटिकालशेषं यावत् वर्तित्वा पुनस्तदारोहणं करोतीति देशोना । द्वयोः क्षपकयोः सामान्यवत् । पिरिहारशुद्धिसंयतेषु प्रमत्ताऽप्रमत्तयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः। सूक्ष्मसाम्परायशुद्धिसंयमे उपशमकस्य नानाजीवापेक्षया सामान्यवत्। एक जीवं प्रति नास्त्यन्तरम् । कस्मात् ? गुणान्तरे सूक्ष्मसाम्पराय- २० संयमाभावात् । सूक्ष्मसाम्परायक्षपकस्य सामान्यवत् । “यथाख्याते अकषायवत् । संयता:संयतस्य नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । असंयतेषु मिथ्यारष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तमुहूर्तः। उत्कर्षेण त्रयस्त्रिंशत्सागरो पमानि देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिध्यादृष्ट्यसंयतसम्यग्दृष्टीनां सामान्यवत् ।
१"अदि वस्सेहि छब्बीसंतोमहुवेदि य ऊणा तीहि पुच्चकोडीहि सादिरेयाणि छावद्धिसागरोचमाणि उक्कस्संतरं होदि ।" "गवरि चवीसमानीसबीसे अंतोमुहता ऊणा कादवा ।" -५० टी० भ० पृ. १२३, १२४ । २“यवसैहि वारसअंतोमुहुरोहि य ऊणिया पुन्यकोही उस्कस्सतरं । एवं तिहमुत्रसामगाणं । णवरि जहकमेण दसणवअट्ठभंतोमुहुला समओ व पुन्वकोडोदो ऊणा त्ति वत्तव्यं ।" -५० टी० अ० पृ. १२६ । ३ सयोग्ययोगिके--मा०, ५०, १०, ..। ४ पटसं• अ० २५८-२८१ । ५ "अहहि वस्तेहि एक्कारसअंतोमुहुचेहिय ऊणिया पुज्यकोटी अंतरं । एवमणियद्विरस वि णवरि सममाहिय व अंतोमुहुत्ता ऊणा कादव्या ।" - टी. थ० पृ० १३० । ६ परिहारसंयतेषु आग, १०,५०, म । ७ तमाख्याते ता० । ८ ' हि अंतोमुहुनेदि उणाणि तेत्तीस सागरोनमाणि मिच्छतुक्कसंतरं ।" -४० टी० म० पृ० १३४ ।