________________
४६
तत्त्वार्थवृत्त
[ ११८
जीवं प्रति नास्त्यन्तरमित्यर्थः । वेदरहितेषु अनिवृत्तिवादोपशम कसूक्ष्म साम्परायोपशमकयोर्नानाजीबापेक्षया सामान्योक्तम् । एक जीवं प्रति जघन्यमुत्कृष्टश्च अन्तर्मुहूर्त्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति नास्त्यन्तरम् । तस्याधो गुणस्थाने सवेदत्वात् । क्षीणकषायादोनाम वेदानां सामान्यवत् ।
"कषायानुवादेन क्रोधमानमायालो भकषायाणां मिध्यादृष्ट्याद्यनिवृत्त्युपशमकानां मनोयोगिवन् । द्रयोः क्षपकयोनी नाजीवापेक्षया जघन्येनैकः समयः | उत्कर्षेण संवत्सरः सातिरेकः । केवललोभस्य सूक्ष्मसाम्परायोपशमकस्य नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति नास्त्यन्तरम् । केबललोभस्य सूक्ष्मसाम्परायक्षपकस्य सामान्यवत् । एकं जीवं प्रति नास्त्यन्तरम् | अकषायेषूपशान्तकपायस्य नानाजीवापेक्षया सामान्यवत् । एकं जीवं २० प्रति नास्त्यन्तरम् । क्षीणकषाय सयोगाऽयोगकेवलिनां सामान्यत्रत् ।
५
“ज्ञानानुत्रादेन या मध्यमानश्रुतातमा एकजोबापेक्षया व नात्यन्तरम् । सासादन सम्यग्द्दष्टेन नाजीवापेक्षया सामान्यवत्, जघन्येनॅकसमयः । उत्कर्षेण पल्योपमासंख्येयभाग' इत्यर्थः । एकं जीवं प्रति नास्त्यन्तरम् । यतो ज्ञानत्रययुक्तकजीवेऽपि मिथ्यात्वस्यान्तरं नास्ति, गुणान्तरे ज्ञानत्रयव्यभिचारात् । सासादने १५ अस्तीति चेत्; न; तस्य सम्यक्त्यग्रहणपूर्वत्वात् सम्यग्दृष्टेव मिथ्याज्ञानविरोधात् । आभिनिषोधिक श्रुतावधिज्ञानिषु असंयतसम्यग्दृष्टननाजीषःपेक्षया नास्त्यन्तरम् एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पूर्व कोटी देशोना । तत्कथम् ? देशविस्तादिगुणस्थाने अन्तरम्, अवसानकालशेषे पुनरसंयतत्त्रं प्रतिपद्यत इति देशोना । सयताऽसंयतस्य नानाजीबापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण षट्षष्टिसागरोप २० मानि सातिरेकाणि । षट्षष्टिसागरोपमानन्तरं पुनः संयतासंयतो भवति यतः । तत्कथम् ? असंयतप्रमत्तादिगुणस्थानेन अन्तरं पूर्वकोटिचतुष्टयाष्टवर्षेः सातिरेकाणि, मनुष्येषु उत्पन्नो हि अष्टवर्षानन्तरं संयतासंयत्तत्वं प्रतिपद्यत इति । प्रमत्ताऽप्रमत्तयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि 'सातिरे
.9
१ षट्खं० अ० २२३-२२८ । २० अ० २२९-२५७ । ३-भागः एक अ०, ६०, ब० ज० : ४ चेत् तस्य आ० | ५ "लदं नहि अंतोमुचेहि ऊणिया कोडी अंतरं । आहिणाणि असंजद सम्मादिद्रिस्स पंचहि अंता मुहुतेहि ऊणिया पुञ्चकोडी मन्तरं । " ०००० ११५, ११६ । ६ शेषे पु आ०, दु०, ब० । ७ “ एवमवस्नेहि एक्कारस यि कणियाहिं तीहि पुष्कोडीहि सादिरेयाणि श्रवद्विसागरांवमाथि उक्करसंतरं ।
वरि आमिश्रिचोद्दियणाणस्स आदीदों अंतोमुहुतेन आदिकादूण अंतराविंय वारस अंतो मुहुत्ते हि समहिय अवस्सून ती हि पुन्यकोबीहि सादिरेयाणि छावद्विसागरोवमाणि त्ति वत्तब्वं ।" -५० टी० अ० पृ० ११७ । ८ " तेत्तीस सागरोवमाणि एगेतोमुरोण अव्मयि पुव्यकोडी सादिरेयाणि चक्करसं तरं ।' 'अवसिहि श्रछतो तेहि ऊणपुब्बकोडीए सादिरेयाणि तेत्तीस सागरोषमाणि उक्करसंतरं होदि ।" ध० टी० अ० पृ० १२१, १२२ ।