________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
१८
प्रथमोऽध्यायः
न्तरेणान्तरं पुनस्तत्प्राप्तिश्व न सम्भवतीति कारणान् । सासादनसम्यग्दप्रिसम्यग्मियादृष्ट्योनोनाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति नास्त्यन्तरम् । सासादनसभ्ययादीनामप्येकजीवापेक्षया अद एवं पुनस्तत्प्राप्त्यसंभवकारणान् नास्त्यन्तरम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्ययत् । एकं जीवं प्रति नास्त्यन्तरम्। चतुर्णा क्षपकाणामं योगकेव लिनाऊच सामान्यवत् ।
वेदानुवादेन स्त्रीवेषु मिध्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जबन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पचपचाशत्पल्योपमानि देशोनानि । सासादनसम्यग्दृष्टिसभ्यमध्यायोनाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन" पल्योपमासंख्येयभागोऽन्तर्मुहूर्त्तश्च । उत्कनेंग पल्योपमं शतप्रथक्त्वम् । असंयतसम्यग्दृष्ट्याप्रमत्तन्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पल्योपमशत- १० पृथक्त्वम् । द्वयोरुपशमकयोर्नानाजीवापेक्षया सामान्यवत् । ननु उपशमकाअत्वारो वर्तते द्वयोरिति कस्मात् ? सत्यम्; अपूर्वकरणानिवृत्ति करणाभ्यामुपरि वेदाऽसम्भवात् । एवं द्वयोः क्षपकयोरपि चर्चनीयम्। एकं जीवं प्रति जघन्ये नान्तर्मुहूर्त्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । द्वयोः क्षपकयांननाजीवापेक्षया जघन्येनैकः समयः | उत्कर्षेण पृथक्त्वम् । एकं जीवं प्रति नास्त्यन्तरम् । पुंवेदेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दष्टम्य- १५ मिध्यादृष्टयोर्नीना जीयापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपमासङ्ख्येयभागोऽन्तर्मुहूर्त्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयत सम्यग्दृष्ट्याद्यप्रमत्तन्तानां नानाजीवापेक्षया नास्त्यन्तरम् एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण सागरोपम शतप्रथक्त्वम् । द्वयोरुपशमक योनीना जीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोः क्षपकयोनोनाजीवापेक्षया जघन्ये- २० नैकः समयः । उत्कर्षेण संवत्सरः सातिरेकः, अष्टादश मासा इत्यर्थः । एकं जीवं प्रति नात्यन्तरम् । नपुंसकवेदेषु मिध्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । “एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि देशांनानि । सासादनसम्यग्या द्यनिवृत्त्युपशमकान्तानां सामान्योक्तम् । अनिवृत्ति तदुपशमक तद्गुणस्थानमन्ते येषामिति प्रायम् । नवमगुणस्थानस्य नवभागीकृतस्य तृतीये भागे नपुंसक वेदो निवर्त्तते, २५ चतुर्थे भागे स्त्रीवेदो निवर्त्तते, पत्रे भागे पुंवेदो निवर्त्तते यतः । द्वयोः क्षपकयोः श्रीवेदवत् । "उत्कर्षेण अष्टादश मासाः । एक तत्कथम् ? नानाजीवापेक्षया जघन्येनेकः समयः ।
४५
१ एकं प्रति । २-मश्रीगिके वा०, घ०, ब० द० ज० । ३ षट्सं० अ० १७८-२२२ । ४ हुने काणि पणवालिदीवनापि स्तर होदि ।" ० टी० ० ० ९५ । ५ त्योपमानि सं ० ६ - रुपवाभयोः आ०, ५०, ब० ज० ७ एक प्रति आ० । ८ " एनं कहि अंतोनहुनेहि ऊणाणि तेत्तीनं सागराचमाणि उक्कस्तर होदि ।" ३० टो० अ० पृ० १०७१ ९ विद्यते ता०, ब०आ०, ब०, ० | १० "उक्कस्येण वासपुत्तं" - षट्खं ० २१२