________________
४४
तत्वार्थवृत्त
[१
:
प्रति अन्तरमुक्तम् । गुणं प्रति उभयतोऽपि नास्त्यन्तरम् । उभयत इति कोऽर्थः ? एकेन्द्रियविकलेन्द्रियतोऽपि यतस्ते एकेन्द्रियविकलेन्द्रिया मिध्यादृट्रय एव । एकेन्द्रिय विकलेन्द्रियाणां गुणस्थानान्तर सम्भवात् । पञ्चेन्द्रियाणां तु तत्सम्भवात् मिथ्यात्वादेः सम्यक्त्वादिना अन्तरं द्रव्यम् | पन्चेन्द्रियेषु मिध्यादृष्टेः सामान्यवत् । सासादन सम्यग्दृष्टिसम्य ५ मिना जीयापेक्षया सामान्यवन् । एक जीवं प्रति जघन्येन पयोपमासंख्येयमार्गदर्शक :- आचार्य श्री सुविधिया की भागोऽन्तर्मुहूर्त्त | उत्कर्षण सागरोपमसहस्र पूर्व कोटिपृथक्त्वभ्यधिकम् । असंगतसभ्यदृष्टाद्यप्रमत्तानां चतुर्णां नानाजीबापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तमुहूर्त्तः । उत्कर्षेण सागरोपमसहस्र' पूर्वकोटिपृथक्त्वैरभ्यधिकंम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण सागरोपमसहूस २० पूर्वकोटिप्रथक्त्वैरभ्यधिकम् । शेषाणां चतुर्णा क्षपकाणां सयोग्ययोगिकेवलिना सामान्योक्तमन्तरम् ।
'कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया नात्यन्तरम् । एकं जीवं प्रति जघन्येन द्रवहणम् | उत्कर्षेण अनन्तः कालोऽसंख्येयाः पुलपरिवर्त्ताः । वनस्पत्तिकायिकानां नानाजीवापेक्षया नास्त्यन्तरम्, एकजीवापेक्षया जघन्येन चुद्रभयग्रहणम् । १५ उत्कर्षेण असंख्येया लोकाः । तत्कथम् ? पृथिव्यादिकायानां वनस्पतिका श्रिकैरन्तरमुत्कर्षेणासंख्येयाः पुलपरिवर्त्ताः । तेषां नैरन्तरमुत्कर्षेण असंख्येया लोकाः वनस्पतिकायिकेभ्यः अन्येषामल्पकालत्वात् । एवं कार्य प्रत्यन्तरमुक्तम् । गुणस्थानं प्रति पृथिव्यादिचतुर्णां वनस्पतिकायिकानाञ्च अन्तरं नास्ति यतः पृथिव्यप्तेजोवायुकायिकास्तथा वनस्पतिकार्यिका उम येsपि मिध्यादृष्य वर्त्तन्ते । त्रसका विकेषु मिध्यादयः सामान्यवत् । सासादनसम्यग्दृष्टि२० सम्यमिध्यादृयोननाजीवापेक्षया सामान्यत्रत। एकं जीवं प्रति जघन्येन पल्योपमासंख्येय. भागोऽन्तर्मुहूर्त्तश्च । उत्कर्षेण द्रे सागरोपमसहस्र े पूर्वकोटिप्रथक्त्वैरभ्यधिके । असंयतसम्यदृष्ट्यादीनां चतुर्णां तानाजीवापेचया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिके । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण द्वे सागरोपमसहस्र े पूर्व२५ कोटिष्टथक्त्वैरभ्यधिके । चतुर्णां क्षपकाणां सयोग्ययोगिनाञ्च पञ्चेन्द्रिययत् ।
I
"योगानुवादन कायवाङ्मनसयोगिनां मिथ्याष्ट्रयसंयत सम्यग्दृष्टिसंयताऽसंयतप्रमत्ताप्रमत्तस योगकेवलिनां नानाजीयापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । कायवाङमयोगिनां मिध्याष्ट्याद्युक्तषड्गुणस्थानानां नानैकजीवापेक्षया अन्तरं कथं नास्तीति चेत् ? "कायादियोगिनोऽन्तर्मुहूर्त्तं कालत्वात् कायादियोगे स्थितस्थात्मनो मिध्यात्वादिगुणस्य गुणा
१ चतुर्गु - ता० । २ - सहस्रे पू ० ० ०, ० ३ षट० अ० १३०-१५२ । ४- गिनां - ० द०, ब०, १०५ बखं० अ० १५३-१७७ । ६ - पेक्षया कश्रमन्तरम् आ०, ६०, ब० ज० १७ काययोगेनान्त ता० । काययोगिनान्त व० ।