________________
प्रथमोऽध्यायः
४३
क्षपणारम्भकवेदकयुक्तस्य तिर्यक्षुत्पादाभावात् तद्युक्तो हि देवेष्वेवोत्पद्यते। अतो मिध्यात्मयुक् त्रिपल्योपमायुष्को भोगभूमिषु उत्पद्यते । तत्र चोत्पन्नानां तिर्य्यग्मनुष्याणां किश्चिदधिकष्टत्वारिंशद्दनेषु सम्यक्त्वग्रहणयोग्यता "भवति, नियमादेतावदिनेषु मिध्यात्वपरित्या गात् सम्यक्त्वं गृह्णाति । त्रिपल्योपमायुः शेषे पुनर्मिध्यात्वं प्रतिपद्यते इति गर्भकालेन कितिदधिकाष्टचत्वारिंशदिनैः अवसानकालशेषेण च हीनत्वात् देशोनानि ज्ञातव्यानि । ५ सासादनसम्यग्दृष्ट्यादीनां चतुर्णां सामान्योक्तमन्तरम् ।
मनुष्य मनुष्याणां मिष्टया स्तिर्य्यग्वत् । यतो मनुष्या अपि भौगभूमौ तथाविधा भवन्ति । सासादन सम्यग्टष्टि सम्यग्मिध्यादृप्रयोर्मानाजीवापेक्षया सामान्ययत् । एकं जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्त्तश्च । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वरभ्यधिकानि । असंयत सम्यग्दृष्टेर्नानाजी त्रापेक्षया नास्त्यन्तरम् | एकजीवापेक्षया १० जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्व कोटिपृथक्त्वैरभ्यधिकानि । संयतासंयतप्रमत्ताप्रमत्तानां नानाजीयापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः उत्कर्षेण पूर्वकोटिपृथक्त्वानि चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवदन्तरम् । एकं जीवं प्रति जघन्ये नान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटिपृथक्त्यानि । शेषाणां क्षीणकषायादीनां मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज सामान्यवस् ।
१८
१५
देवगतौ देवानां मिथ्यादृष्ट्रय संयत सम्यग्दृष्टयोर्नानाजीबापेक्षया नास्त्वन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण एकत्रिंशत्सागरोपमानि देशोनानि । तत्कथम् ? मिध्यात्वयुक्तो अप्रैवेयकेषु उत्पद्यते, पश्चात्सम्यक्त्वमादाय एकत्रिंशत्सागरोपमानि तिष्ठति । अवसानhtशेषे पुनर्मिध्यात्वं प्रतिपद्यते । अन्यथा गत्यनुक्रमः" स्यादिति देशोनानि । सासादनसम्यदृष्टिसम्यग्मिथ्यादृष्टयोर्नीनाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपम संख्ये- २० यभागः अन्तर्मुहूर्त्तश्च । उत्कर्षेण एकत्रिंशत्सागरोपमानि " देशोनानि ।
१ भवति एता ५०, ब०
'इन्द्रियानुवादेन एकेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण द्वे सागरोपमसहस्र े पूर्वकोटि पृथक्त्वैरभ्यधिके षण्णवतिपूर्वकोटिभिरभ्यधिके इत्यर्थः । विकलेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येन क्षुद्रभवप्रणम्, उत्कर्षेण अनन्तः कालोऽसंख्येयाः पुलपरिवर्त्ताः । एकमिन्द्रियं २५ ज० । २ दिनेषु सम्यक्त्वमिथ्या आ०, ६०, ब० ज० । ३ गर्भकाले कि - ० ०, ० ज० । ४ " चदुहि अंतोमुहुतेहि ऊणाणि एक्कची सागरोवभाणि उक्कस्तरं होदि । "पंचहि अंतोमुहुचेहि ऊयाणि एक्कनीसं सागरोवमाणि असंजदसम्मादिद्विस्स उक्करसंतरं होदि ।" ४० टी० अ० पृ० ५८ ५-नुगमः ज० । ६ इति शेषोनादे - मा० । ७ “तिहि समएहि ऊणाणि एक्कतीसं सागरोषमाणि सासणुक्कस्तरं होदि । छहि अंतोहि ऊणाणि एक्कतीसं सागरोवमाणि सम्मामिचत्तस्थुक्करसंतरं होदि ।" ५० डी० अ० ० ६० । ८० मं० १०१-१२९ ।