________________
४२
तत्त्वार्थवृत्ती
[ १८ असंयतसम्यग्दृष्टिसंयताऽसंयतप्रमत्तसंयताप्रमत्तसंयतानां नानाजीवापेक्ष्या अन्तरं नास्ति । एक जीवं प्रति जघन्येनान्तर्मुहर्चः। उत्कर्षेण अर्द्धपुद्गलपरिवों देशोनः । चतुर्णामुपशमकाना नानाजीवापेक्षया जघन्येनकसमयः । उत्कर्षेण वर्षपृथक्त्वम् । त्रिभ्य उपरि नवभ्योऽधः पृथक्त्वसज्ञा आगमस्य । एक जीवं प्रति जघन्ये नान्तर्मुहूर्तः। उत्कर्षेण अर्द्धपुद्रलपरिवों ५ *देशोनः । चनुणां झपकाणामयोगिकेवलिनाञ्च नानाजीयापेक्षया जघन्येनैकसमयः। उत्कर्षण षमासाः। एक जीवं प्रत्यन्तर नास्ति । सयोगकेवलिना नानाजीवापेक्षया" एकजीवापेक्षया चान्तरं नास्ति।
विशेषेण गत्यनुवादेन नरकगती नारकाणां सप्तसु नरकभूमिषु मिथ्यारष्ट्यसंयतसम्यग्दृष्टयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षण १० एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशसागरोपमानि “देशोनानि । “मासादनसम्यग्दृष्टि
सम्यस्मिथ्यादृष्ट्यो नाजीवापेक्षया जघन्यनैकसमयः । उत्कर्पण पल्योपमासङ्ख्येयभागः । एक जीवं प्रति जघन्येन पन्योपमासङ्ख्येयभागः अन्तर्मुहूर्त्तश्च । उत्कर्वेण एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमानि देशोनानि ।
तिर्यमातो, तिरश्चां मिथ्याचष्टेन नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघ१५ न्येनाम्समुहका उत्कषायत्रीणि पायापमानाच दशानामान अधिकमपि कस्मान्नेति चेत् ?
--
-..
१-संयतानां नाना-आ०, २०, २०, ज० । २ “एवमेक्कारसेहि अंतोमुहुरोहि ऊणमद्धपोग्गलपरियहमसंजदसम्मादिट्ठीण मुस्कस्संतरं होदि । एवमेक्कारसेहि अन्तोमुहुत्तेहि अणमद्धपोग्गलपरियमुक्कस्संतरं संजदासजदरस होदि "एवं दसहि अंतामुहुरोहि ऊपमडपोग्गलपरियट पमत्त स्मुक्कस्संतरे होदि । ..." एवं दसहि अंतामुहरोहि ऊणमद्धपोग्गलपरियट्ट अप्पमत्तस्सुक्कस्सतरं होदि ।" -ध० टी० भ० पृ. १५-१७ । ३-कः सम-ब। ४ “एवमट्टानीसेहि अंतीमुहुत्तेहि ऊणमोग्गलपरियट्टमपुयकरणमुक्कसंतरं होदि । एवं तिहमुवसामगाणं । णवरि परिवाहीए छव्योसं च वीस बावीस अंतीमहत्तेहि ऊणमद्धपोग्गलपरियह तिण्डमुक्कस्सतरं होदि ।” -४० टी० अ० पृ. २० । ५-पेक्षया नात्यन्तरं विशे -मा, व, ब०, जा । ६ षट्स० अ० २१-१०० । ७ “उक्स्से ण तेत्तीस सागरोवमाणि देसूणाणि ।२३। एवं छहि अंतोमु हुचेहि ऊगाणि तेत्तीस सागरोवमाणि मिच्छ सुक्कस्संतरं होदि ।.."एवं अहि अंतीमुदुत्तेहि अगाणि तेत्तीस सागरोवमाणि असजदसम्मादिदि-उस्संतरं होदि ।" -ध० टो अ. पृ० २३ । ८ सासादनसम्यग्मिन्या -आs, द०, व, ज० । ९ "एवं समपाहियचदुहि अंतीमुहुत्तेहि ऊणाओ सगसगुक्कस्सटिंधीओ सासणाणुक्कसंतरं होदि ।' ''''"छहि अंतोमुहुनेहि जणाआ संगसगुक्काट्दिीओ सम्मामिच्छ,नक्कस्संतरं होदि ।" -ध० टी० ० ० ३०-३१ । १० “आदिल्लेहि महत्तपुधत्तम्भहिय-चेमासेहि अवसागे उबलद्ध के अंतोमुहुरोहि य उणाणि तिष्णि पलिदोवमाणि मिच्छत्सुक्कस्संतरं होदि ।" -२० टी० अ० पृ० ३२ ।