________________
४१
२८ ]
मार्गदर्शक :- आचार्य प्रोविधिसागर जी महाराज
जघन्येनान्तर्मुहूर्त्तः। "चक्रेण गतः चुद्रमत्रेषु पुनरपि वक्रेण गतः । उत्कर्षेण अङ्गुल्यसंख्येयभागः संख्येयाऽसंख्येया उत्सर्पिण्यव सर्पिण्यः । अस्यायमर्थः- उत्कर्षेण सङ्ख्याताऽसङ्ख्यातमानावच्छिन्नोत्सर्पिष्यव स्वपिणीलक्षणाङ्गुल्य संख्येयभागः शश्वदृजुगतिमत्वात् । शेषाणां सासद्नसम्यग्दृष्ट्यादीनां त्रयोदशगुणस्थानानां सामान्योक्तः कालः । अनाहारकेषु मिथ्यादृष्टेनाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकसमयः । उत्कर्षेण श्रयः समयाः, ५ "एकं द्वौ त्रीन्वाऽनाहारकः ।" [ ० सू० २३० ] इति वक्ष्यमाणत्वात् । सासादनम्य
नानाजीवापेतवा जघन्येनैकः समयः । उत्कर्षेण आवलिकाया असंख्येयभागः । तच्चाबलिकाया असंख्येयभागः समयमानलक्षणत्वात् एकसमय एव स्यात्, आवल्या असंख्यातसमयलक्षणत्वादिति । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण द्वौ समयौ । सयोग केव लिनो नानाजीचापेक्षया जघन्येन त्रयः समयाः समये समये दण्डादिप्रारम्भकत्वात्। उत्क- १० पैंण सख्येयाः समयाः जघन्योत्कृष्टसवख्यात मानावच्छिन्नाः निरन्तरं विषमसमये दण्डादिप्रारम्भकत्वात् । एकं जीवं प्रति जघन्यश्चोत्कृष्टश्च कालत्रयः समयाः प्रतरद्वयलोकपूरणलक्षणाः । अयोगकेवलिनां सामान्योक्तः कालः । इति कालवर्णनं सम्पूर्णम् ।
अथ अनन्तरमन्तरं निरूयते । विवक्षितस्य गुणास्थानस्य गुणस्थानान्तरसङ्कमे सति पुनरपि नद्गुणस्थानप्राप्तिः यावन्न भवति तावान् कालोऽन्तरमुच्यते । तदन्तरं सामान्यविशेष- १५ भेदात् द्विप्रकारं भवति । सामान्येन तावदन्तरमुच्यते--मिध्यादृष्टेना जीवापेक्षया अन्तरं नास्ति । एकं जीवं श्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्रे षट्षष्टी देशोने सागरोपमानाम् । तत्कथम् ? वेदकसम्यक्त्वेन युक्तः एक षट्षष्टिं तिष्ठति । वेदकसम्यक्त्वस्य उत्कर्षेण एता"वन्मात्रकालत्वात् । पुनरवान्तरे अन्तर्मुहूर्त्त यावत् सम्यग्मिथ्यात्वं गतस्य पुनरौपशमिकसम्यक्त्वग्रहणयोग्यता पल्योपमाख्येयभागे गते सति । एतावदन्तरे तत्र वेदकसम्यक्त्वग्रहण- २० योग्यता, ग्रहणं योग्यताया एवं सम्भवात् । सासादनसम्यग्वाण्टेरन्तरं नानाजीबापेक्षया जयन्येनैकर समयः | उत्कर्षेण पल्योपमासज्येयभागः । एकं जीवं प्रति जघन्येन पल्योपमासवख्येयभागः । उत्कर्षेण अर्द्धपुलपरिवर्त्ता 'देशोनः । सम्यम्मिध्यादृष्टेरन्तरं नानाजीवापेक्षया सासादनवन् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण अर्द्धपुलपरिवर्त्तो " देशोनः ।
१ "जगेण खुद्दाभवग्गणं तिसमयूणं । २११ । तिणि निग्गहे काऊ सुहुमेदिएसुप्पच च उत्थसमए आहारी होदून भुंजमाणाउयं कदलीघादेव घादिय अवसा विमा करिय णिग्गयम्स तिसमऊणख़ुदा भवग्गणमे ताहारकालं भादो ।" षट्सं० ० ४० १८४ | २ इति कालव्यावर्णना समाप्ता आ । इति कालव्यावर्णनं समासम् ब० । ३ षट्खं अ० २ - २० । ४ "दूधमंतरं बेटिसागरोबा ।" -५० टी० [अ०] १०७ । ५-मानका - अ० ६०. २० जे० । ६ “एवं समयाहियचोदसता भुहि ऊणमद्धमोग्गलपरिवदं सामणसम्मादिट् टिस्स उक्कस्तरं हादि । " ० ० ० ० १२७ "एदेहि चाहतो मुहुचेहि ऊणमद्धगोग्गल - परिय सम्माभिच्छन्त कमतर होदि ।" ध०डी० भ० पृ० १३ १
तो
६