________________
४०
तत्त्वार्थपृष्ठों
[शब्द
लेश्या मिथ्यादृष्ट्य संयत सम्यच केजीवं प्रति उत्कर्षेण प्रथमस्वर्गपटलापेक्षया द्वे सागरोपमे । दाइशस्वर्ग पदळापेक्षा अष्टादश सागरोपमानि च तल्लेश्या युक्तानां मारणान्तिकोत्पाद सम्भवात् मार्गदर्शयतिरेकाद्यायुरवाना समाप्त मिहाकञ्चिदधिकानीत्यर्थः । सासादनसम्यदृष्टिसभ्यमिध्यादृष्ट्या सामान्योक्तः कालः । संयताऽसंगतप्रमत्ताप्रभत्तान्तानां नानाजीवापेक्षया ५ सर्वः कालः । एकं जीवं प्रति जवन्येनेकसमयः । उत्कर्पेणान्तर्मुहूर्त: । शुकुलेश्यानां मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्वेनान्तर्मुहूर्त्तः । उत्कर्षेण एकत्रिंशत्सागरोपमानि सातिरेकाणि । तत्कथम् ? शुक्ललेश्यमिध्यादृष्टय कजीवं प्रति उत्कर्षेण एकत्रिंशत्सागरोपमा नि मैवेयक देवापेक्षया तेषां मारणान्तिकोत्पादावस्थायामपि शुक्ललेश्यासम्भवात् सातिरेकाणि । सासादनसम्यग्दृष्टयादिसयोगकेवल्यन्तानामलश्याना सामा१० न्योक्तः कालः । किन्तु संयतासंयतस्य नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनैकः समयः उत्कणान्तर्मुहूर्त्तः । कथमेतत् ? संयतासंयतशुक्ललेश्यकजीवं प्रति गुणलेश्या परावर्त्तापेक्षेतराभ्यां जघन्येनैकसमयः । उत्कर्षेणान्तर्मुहूर्त्तः ।
भव्यानुवादेन भव्येषु मिथ्याद्रष्टेर्नानाजीचापेक्षया सर्वकालः । एकजीवापेक्षया द्वी est अनादिः सपर्यवसानः, सादिपर्य्यवसान । तत्र सादिपय्र्यवसानः जघन्येनान्त१५ मुहूर्त: । उत्कर्षेण अर्धपुलपरिवर्ती देशोनः । सासादनसम्यग्द्रष्ट्रचाद्ययोगकेवल्यन्तानां सामान्योक्तः कालः | अभव्यानामनादिरपर्यवसानः । अयं तु तृतीयो भङ्गः ।
सम्यक्त्वानुषादेन क्षायिक सम्यग्दृष्टी नाम संयत सम्यष्ट्या वायोगकेवल्यन्तानां सामा न्योक्तः । क्षयोपशम सम्यग्टष्टीनां चतुर्णां सामान्योः कालः । के ते चत्वारः ? असंयतसम्यदृष्टि-संयतासंयत-प्रमत्तसंयता अप्रमत्तसंयताश्चेति । औपशमिकसम्यक्त्वेषु असंयत सम्यग्दृष्टि२० संयतासंयतयोनाजीबापेक्षया जघन्ये नान्तर्मुहूर्त्तः । उत्कर्षेण पल्योपमास येयभागः । एक जीवं प्रति जघन्यश्वोश्चान्तर्मुहूर्त्तः । प्रमत्ताप्रमत्तयोञ्चतुर्णामुपशमकाना नानाजी यापेक्षया एकजीवापेक्षया व जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्त्तः । सासादनसम्यमिध्यादृष्टिमिथ्यादृष्टीनाच सामान्योक्तः कालः ।
सब्यनुवादेन सब्क्षिषु मिथ्यादृष्ट्यादि नयगुणस्थानानां देववत् । शेषाणां सामा२५ न्योक्तः कालः | असञ्ज्ञिनां मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः | एक जीवं प्रति जधन्येन क्षुद्रभवम् । उत्कर्षेण अनन्तः कालः, असख्येयाः मुलपरिवर्त्ताः । ये तु न सञ्ज्ञिनो नाप्यसंज्ञिनरतेषां सामान्योक्तः कालः ।
"आहारानुवादेन आहारकेषु मिध्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति
"एवं पढमिल्लतो मुहुरेण सादिरेग एक्कत्तीस सागरोत्रममेत्तोचि मिन्छतसहिदक लेक्सकालो होदि ।” ५० डी० का० पृ० ४७२ । २ घटूखं कार ३०९ - ३१६ । ३ सादिः सप - सा०. व० । ४ "दं देसूणमदुषपोग्गल परियहं ।" १० दी० का ० पृ० ४८० । ५ पटू० का ० ३१७ - ३२९ । ६ षट्खे० का० ३३०-३३६ । संज्ञानु-आ०, ज० ७ ष० का ३३७-३४२ /
०, ब०, ब०