________________
प्रथमोऽध्यायः
३९
संयमानुषादेन सामायिकच्छेदोपस्थापना परिहारविशुद्धि सूक्ष्मसाम्पराययथाख्यातसंयसंयतानामसंयतानाच चतुर्णां सामान्यतः कालः ।
मनुवादेन चतुर्दर्शनिषु मिथ्यादृष्टेन नाजीवापेक्षया सर्वः कालः, एक जीवं प्रति नर्स | उत्कर्षेण द्वे सागरोपमसहस्र े । सासादन सम्यग्दृष्ट्यादीनामेकादशाकाष्ठार्य श्रमशनितुमध्या साक्षत द्वादशानां सामान्योक्तः कालः । ५ दिर्शनि नोरवधिज्ञानि केवलज्ञानिवत् ।
- लेश्यानुवादेन कृष्णनीलका पोसलेश्या मिथ्याः ष्टेर्नानाजीवापेक्षया सर्वः कालः । प्रति जघन्येनान्तर्मुहूर्तः । स तु कालः तिङ्मनुष्यापेक्षया तेपामेव लेश्यापरावात् । एवं सर्वत्र व लेश्यायुक्तस्यान्तर्मुहूर्त्तस्तिर्यग्मनुष्यापेक्षया वेदितव्यः । श्रयस्त्रिंशत्सागरोपमानि सप्तदशसागरोपमानि सप्तसागरोपमानि "सातिरेकाणि । १० नारकापेक्षया यथासङ्ख्यं सप्तपञ्चतृतीयपृथिव्यां त्रयस्त्रिंशत्सप्तदश सप्तसागरोप।। देषनारकाणामवस्थितले श्यत्वात् ब्रजन् नियमेन तल्लेश्यायुक्तो व्रजति आगच्छतो मोनास्तीति सातिरेकाणि । सासादनसम्यग्दष्टिसम्यग्मिध्यादृयोः सामान्योक्तः कालः |
सभ्यपदेर्नानाजीवापेक्षया सर्वः कालः । एकं जीत्रं प्रति जघन्येनान्तन्तर्मुहूर्तः रण श्रयत्रिंशत् सप्तदश सप्तसागरोपमानि 'देशोनानि । तत्कथम् ? उक्तलेश्यायुक्काऽसंय- १५ कजीवं प्रति उत्कर्षेण नारकापेक्षा उक्तान्येव सागरोपमान, पर्याप्तिसमापकासप्तम्यां मारणान्तिके च सम्यक्त्वाभावात् देशोनानि । तेजः पद्मलेश्ययोमिथ्यादृष्ट्य टष्टयोनाजीयापेक्षया सर्वः कालः | एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । द्वे सागरोपमे अष्टादश च सागरोपमानि 'सातिरेकाणि । कथमेतत् ? तेजः पद्म
१० का २६९ - २७५। २-स्थापन चा०, ० ० प० का० २७६-२८२ । ฟุ้ง २८३ - ३०८ । ४- मुहूर्तः कालः स तु ति आ । ५ " एवं सोहुचेहि सादिरेयाणि तेची सागरीत्रमाथि किण्हलेस्साए उक्कस्सकालो होदि । दोहि तो मुहतेहि सादिरेयाणि सचारस सागरोत्रमाणि नीलले खाए उक्कस्सकाली होदि ।
एवं दोहि अंतोहि सादिरेयाणि सच सागरोमाणि काउलेस्साए उक्करसकालो होदि ।" ० डी० क३० पृ० ४५७, ४५८ । ६ "एवं छह अंतोमुह ऊणाणि तेची सं माणिकलेस्साए उक्रसकाली होदि । पच्छिल्लमंतोमुहुत्तं पुब्विल्लतिसु अंतोसोहिय सुद्ध सेसेणं ऊणाणि सत्तारस सागरोवमाणि असंजदसम्मणदिस्सि बोललेस्साए काली होदि । पचिल्ले अंतीच पुल्लितिसु अंतोनुते सोहिय दुवसेसेण सत्तागरोवमाणि काउलेस्साए उक्कम्सकाली हादि " ० टी० का० पृ० ४६०-४६२ | सा-आ००, घ० ज० । ८ ला सगदी पुल्लितो मुहुत्ते" अयमधिया । ..... काणि अंतोमुहून्तुणभद्राइज सागरोबमाणि संपुष्णानि । तत्थ भार सागरोमाणि पलदोॐ श्रसंखेजदिभाणन्महियाणि जीविण चुदस्स णट्टा पम्पलेस्सा | लद्वाणि अंतो दूधसागरोवमेण अहियाणि अारस सागरोत्रमणि । घ० ट्री० का० पृ० ४६३-४६५ ।
M