________________
तत्त्वार्थवृत्त
[१८
जघन्येनान्तर्मुहूर्त्तः । तत्कथम् ? एकजीवस्य मिध्यात्वयुक्तः श्रीवेदकालः जघन्येनान्तर्मुहूर्तः, ततो गुणान्तरसङ्क्रम इत्यर्थः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । तत्कथम् ? स्त्रीवेदयुक्तो मिथ्यादृष्टिदेवेष्वायुर्वध्नाति ततस्तिर्यङ्मनुष्येषु नारकसम्मूर्च्छनवर्जं ताबत् पल्योपमशतयक्त्वम्, ततो वेदपरित्यागः । सासादन सम्यष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः, किन्तु ५ असंयत सम्यग्दृननाजीयापेक्षया सर्वः कालः | एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः, उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि । देशोनानि कथमिति चेत् ? स्त्रीवेदासंयतैकजीवं प्रति उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि गृहीतसम्यक्त्वस्य श्रीवेदनोत्पादाभावात् पर्याप्तः सन् सम्यक्त्वं गृहीष्यतीति पर्याप्तिसमापकान्तर्मुहूर्त्तहीनत्वात् देशोनानि तानि पचपचाशत्पश्योप मानि स्त्री वेदे षोडशे स्वर्गे सम्भवन्तीति वेदितव्यम् । पुंवेदेषु मिथ्यादृष्टनी नाजीवापेक्षया सर्वः १० कालः । एकं जीवं प्रति जघन्ये नान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशवपृथक्त्वम् । सासादन सम्ब निवृतिबावरान्तानां सांमान्योक्तः कालः । नपुंसकवेदेषु मिध्यादृष्टनानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्त्ताः । सासादन सम्यदृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्यवत् । किन्त्वसंयतसम्यग्दृष्टेनाजीवापेक्षा सर्वः कालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रयकित्सा१५ गरोपमानि देशोनानि । तत्कथम् ? कश्रिजीयः सप्तमनरके पतितः, तत्र नपुंसकः सन्नुरकर्षेण त्रयस्त्रिंशत्सागरोपमायुरुत्पद्यते स पर्याप्तः सन् सम्यक्त्वं गृहीष्यतीति कियत्कालं विश्रम्य सम्यगृहात शोनानि । अपगतवेदानां
३८
फालि विश्
सामान्यवत् ।
कषायानुवादेन चतुष्कषायाणां मिध्यादृष्ट्याद्यप्रमत्तान्तानां मनोयोगिवत् जघन्ये२० नैकसमयः, उत्कर्षेण अन्तर्मुहूर्त्त इत्यर्थः । स तु कालः एक जीषं प्रति काषाय गुणपरावर्त्तापक्षया ज्ञातव्यः । द्वयोरुपशमकयोर्द्वयोः क्षपकयोः केषललोभस्य घाऽकषायाणात सामान्योक्तः कालः ।
"ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानिषु मिध्यादृष्टिसासादन सम्यग्दृष्ट्योः सामान्यवत् कालः । विभानिषु मिध्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जपन्येना२५ न्तमुहूर्त्तः, उत्कर्षेण त्रयत्रिशत्सागरोपमानि दशोनानि । देशोनानीति कथम् ? विभङ्गज्ञानि मिध्यादृष्ट्य कजीवं प्रति उत्कर्षेण नारकापेक्षा त्रयस्त्रिंशत्सागरोपमानि, पर्याप्तञ्च विभङ्गानं प्रतिपद्यत इति पर्य्यामि समापकान्त मुहूर्त्तहीनत्वात् देशोनानि । सासादनसम्यग्दृष्टे : सामान्योक्तः कालः | आभिनिबोधिकश्रुतावधिमनः पय्र्ययज्ञानिनां केवलज्ञानिनाश्च सामान्योक्तः कालः ।
० ।
१ स्त्रीवेदोत्पा-१०, ५०, ५०, ज० ॥ २ मोडशस्वभा० ० ० ० ३ "हि अंतोमुहुरेहि ऊतेची ससागरोवलं " घ० टी० का० पृ० ४४३ | ४ ० का २५० - २५९ । ५ षट्सं० का० २६० - २६८ । ६ विभंगाचा वा० आ०, ब०, ब०, ज० । ७ एवाचून तेतीस सागरोवमाणि विभंगणाणस्स उक्कस्तकालो दोदि ।" -४० टी० का
पृ० ४५० ।