________________
the ]
प्रथमोऽध्यायः
३७
1
मध्ये पचेन्द्रिये क्षुद्रभवेन अष्टौ वारान् पुनरपि द्वितीयारं नपुंसकस्त्रीपुंवेदे 'सत्वासत्याभ्यामष्टचत्वारिंशत् पूर्व कोट्यो भवन्ति । एवं षण्णवति कोटयः । पञ्चेन्द्रियसासादभावनां सामान्यतः कालो वेदितव्यः ।
I
कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येन छुद्रभषग्रहणम् उत्कर्षेण असख्येया लोकाः । वनस्पतिकायिकानाम् एके- ५ न्द्रियवत् ।। ६६१३२ ।। कायिकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः, 'उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिके । सासादनादीनां पचेन्द्रियवत् कालो वेदितव्यः । मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज "योगानुषादेन वाङ्मनसयोगिषु मिथ्यादृष्टय संयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमन्त सयोगकेवलिनां नानाजीयापेक्षया सर्वः कालः । एकजीवापेक्षया जघन्येनैकः समयः । तत्कथम् ? १० बाङ्मनसयोगिषु मिध्यादृष्ट्यादीनां षण्णां 'योगपरावर्त्त गुणस्थानपरावर्त्तापेक्षया जधन्येनैकसमयः । तथा हि-अविवक्षितत्वादिगुणस्थानकाळान्त्य समये वाङ्मनसान्यतर योगसङ्क्रमणं योगपरावर्त्तः । गुणान्तरयुक्त वाङ्मनसाम्यतर योगकालान्त्यसमये मिध्यात्वादिगुणसमो गुणपरावर्त्तः । तदपेक्षया वा एकः समयः । उत्कर्षेण अन्तर्मुहूर्त्तः । तत्कथम् ? योगकालं यात्रदित्यर्थः, पचात्तेषां योगान्तर सङ्क्रमः । सासादनसम्यग्दृष्टेः सामान्योक्तः कालः ।
सम्यग्मिथ्यादृष्टेर्नानाजीयापेक्षया जघन्येनेकः समयः । तत्कथम् ? सम्यम्मिश्यादृठेनाजीवापेक्षया योगगुणपरावर्तनमपेक्ष्य जघन्येनैकसमयः । तथा हि-- केषाश्र्चित् गुणान्तरयुक्तबाङ्मनसान्यतरयोगकालान्त्यसमये यदा सम्यग्मिध्यात्वसङ्क्रमणं तदैव अन्येषां योगान्तरानुभूतम्, सम्यम्मिध्यात्त्रकालान्त्यसमये वाङ्मनसान्यतरयोगसङ्क्रम इति कारणादे कः समयः । सम्यग्मिथ्यादृष्टेर्नानाजीवापेक्षया उत्कर्षेण पल्योपमास ख्येयभागः । एकं जीवं प्रति सम्य- २० ग्मिध्यादृष्टेर्जघन्येनोत्कर्षेण च अन्तर्मुहूर्त्तः ।
१५
चतुर्णामुपशमकानां क्षपकाणा नानाजीषापक्षया एकजीवापेक्षया च जघन्येनेकसमयः योगगुणपरावर्त्तनापेक्षया पूर्वयत् । उत्कर्षेणान्तर्मुहूर्तः । काययोगिषु मिध्याहष्टेनाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनैकः समयः । उत्कर्षेणानन्तः कालोसंख्येयाः पुलपरिवर्त्ताः । सासादनसम्यग्दृष्टि सम्यग्मिय्यादृष्टादीनां जघन्योत्कृष्टः कालो २५ मनोयोगिवत् । अयोगानां सामान्यवत् ।
वेदानुवादेन' स्त्रीवेदेषु मिध्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति
० का ० १३९ - १६९ । ३ असख्येय
१ वेदसंशित्वाभ्याम् आ०, ब० ज० २ फालः ब० । असङ्ख्येयलोकः आ०, ब०, ज०, ६० ४ पट्खे० का० १६२-२२६ | ५ दृष्यसंयतासंयतश्र० । - दृष्टिसंयतासंयत - ज० । ६ "एत्थता जोगपरावत्ति गुणपरावत्ति रणवाद्यादेहि मिच्छतगुणहाण एगसमओ परूविजदे ।" -४० टी० का० पृ० ४०९ । ७ “ एगजीव पहुच अणेण एगसमर्य उक्करसेण अंतोतंत ।" पट० का० १६८,१६९ | स सि० १० २४ । ८ प ० का ० २२७-२४९ ।