________________
तत्त्वार्थवृत्तौ
[१८ देवगतौ देवेषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तमुंहून उत्पन्नमात्रापेक्षया, अन्तर्मुहूर्तानन्तरं सैष्टिर्भवति यतः । उत्कर्षेण एकत्रिंशत्सागरोपमामि भित्रमवेयकेऽपि कश्चिन्मिथ्या दृष्टिभवति यतः । सासादनसम्यग्दृष्टेः सम्यस्मिथादृष्टेश्च सामान्योक्तः कालः । असंयत्तसम्यकप्टेन नाजीवापेक्षया सर्वः कालः। एक जीवं
५ प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण प्रयस्त्रिंशत्सागरोपमानि । मार्गदर्शक :- आचार्य श्री सुइहानुपादे की पहनिबाणां नानाजीवापेक्षया सर्वः कालः । एक जीर्ष प्रति
जघन्येन चंद्रभवग्रहणम् । तत्कीराति चेत् ? उक्तलक्षणमुहूर्त्तमध्ये तावदेकेन्द्रियो भूत्वा कश्चिजीवः षट्षष्टिसहस्रद्वात्रिंशदधिकशतपरिमाणानि ६६१३२ जन्ममरणानि अनुभवति,
तथा स एव जीवः तस्यैव मुहूर्तस्य मध्ये द्वित्रिचतुःपञ्चेन्द्रियो भूत्वा यथासंख्यमशीति१० षष्टि-चत्वारिंशत्-चतुर्षिशलिजन्ममरणान्यनुभवति । सर्वेऽप्येते समुदिताः क्षुद्रभवा पतावन्त एव भवन्ति-६६३३६ । उक्त
""तिण्णिा सया छत्तीसा छावहि सहस्स जम्ममरणानि । एवदिया खुद्दभवा हवंति अंतोमुहुत्तस्स ॥ १॥ वियलिंदिएम सीदि सहि चालीसमेव जाणाहि । पंचेंदियचउवीसं खुद्दभवतोमुहुसस्स ॥ २॥" [
यदा यान्तर्मुहूर्तस्य मध्ये एतावन्ति जन्ममरणानि भवन्ति तदेकस्मिन्नुच्छ्वासे अष्टादश जन्ममरणानि लभ्यन्ते । तत्रैकस्य क्षुद्रभवसंज्ञा । उत्कर्षेण अनन्तकालोऽसमस्येयाः पुद्गलपरिवर्ताः। तत्कथम् ? उत्कर्षेण अनन्तकालः असंख्यातपुद्गलपरिवर्तनलक्षणो निरन्तरमेकेन्द्रिय
त्वेनैव मृत्वा मृत्वा पुनर्भवनात् , ततो विकलेन्द्रियः पन्चेन्द्रियो वा भवति । विकलेन्द्रियाणां २. मानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येन चुद्रभवग्रहणम् । उत्कषण समन्ये
यानि वर्षसहस्राणि । पञ्चेन्द्रियेषु मिथ्यादष्ट नाजीवापेक्षया सर्वः कालः | एकं जीषं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिकम् । तत्कथम् ? पञ्चेन्द्रियमिध्यादृष्टय केजीवं प्रति उत्कर्षेण सागरोपमसहस्र पूर्यकोटिपृथक्त्वैः षण्णषति
पूर्वकोटिभिरभ्यधिकमित्यर्थः । तथा हि- नपुंसकत्रीपुंवेदे हि संज्ञित्वेन अष्टावष्टौ वारान् पूर्व२५ कोट्यायुपा समुत्पद्यते । ‘तक्षेत्र चामज्ञिकरवे एयमष्टचत्वारिंशद्वाराः । अवान्तरे अन्तर्मुहूर्त
१ सम्पदृष्टिभ-भा०, ब०, २०, म. । २ मवग्रंवेयकेषु क-भा०, २०, ५०, ज.। ३ सम्यग्मिश्यादृष्टेश्च मा, ज० । सम्यग्मिथ्यादृष्टेः द०,०,०। ४ पटलं. का० १०७-१३८ । ५ गो० जी० गा- १२२ -१२३ | कश्यागा गा. ५, ६ । त्रीणि शतानि षत्रिंशत् षट्षष्टिसहसजन्ममरणानि । एतावन्तः क्षुद्रभवा भवन्ति अन्तर्मुहूर्तस्य । विकलेन्द्रियेवशति षष्टि चत्वा रिंशदेव बानीहि । पञ्चेन्द्रिय तुर्विंशति क्षुद्रभवानन्तर्मुहत्तस्य ।। ६ चैव श्रा०, ५०, २०, म । चैकं मुह-ताः। ७ मृत्या पुनर्भयात् आर, २०, ५०, ज०। ८ यथैत्र मा०, २०, ज.। ५ चासंशित्वेक। च संज्ञिकत्वे ज० ।