________________
१८
३५
प्रथमोऽध्यायः मार्गदर्शकली प्रविचानोमान्दाचाहोदेोमाजअन्तर्मुहूर्तः (१)। कस्मात् ? देशोनादन्तर्मुहूर्वान् परं तद्गुणास्थानत्यागात्।
तिर्यग्गतौ तिरश्यां मिथ्यादृष्टीनां नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण २ अनन्तः कालः । असल्येयाः पुद्गलपरिवाः । सासादनसम्यग्दृष्टिसम्यग्मिध्यादृष्टिसंयत्तासयतानां सामान्योक्तः कालः । असंयतसम्यग्दृष्टेस्तिरश्चः नाना- ५ जीवापेक्षया सर्वः कालः । एकजीवं तिऱ्याचं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमानि । स्थमिति चेत् ? उच्यते-तियंगसंयतसम्यग्दृष्ट पकजी प्रति उत्कर्षेण दर्शनमोहअपकवेदकापेक्षया त्रीणि पश्योपमानि पूर्वकोटिपृथक्वैरभ्यधिकानि, सप्तचत्वारिंशत्पूर्वकोटिभिरभ्यधिकानीत्यर्थः । सया हिं-पुंनपुंसफरीदेन अष्टावष्टौ बारान पूर्वकोट्यायुषा 'उत्पथ अपान्तरे अपर्याप्तमनुष्यबुद्रभवेन अष्टो धारान् उत्पद्यते । पुनरपि 'नपुंसकसीवेदन १० अष्टावष्टौ पुंवेदेन सप्तेति । ततो भोगभूमौ निपल्योपमायुषि भोगभूमिजाना नियमेन देवेषु उत्पादात् पश्चात् गत्यतिक्रमः । पूर्वकोटिपूथक्त्वाधिक्यं देवातिप्रणेन पूर्यत इति वेदितव्यम् ।
मनुष्यगतौ मनुष्येषु मिथ्यादृष्टेनानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वैरभ्यधिकानि । सासादनसम्य- १५ रदृष्टेन नाजीवापेक्षया जघन्येनैकः समयः उत्कर्षेणान्तमुहूर्तः। एक जीवं प्रति जघन्येनैका समयः, उत्कर्षेण षडावलिकाः । सम्यम्मिध्यादृष्टे नाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्च कालोऽन्तर्मुहूर्तः। असंयतसम्यम्दृष्टे नाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमानि सातिरेकाणि । तत्कथम् ? कर्मभूमिजो हि मनुष्यः सायिकसम्यक्त्वयुक्तो दर्शनमोहक्षपेकवेदकयुक्तो या भोगभूमिजमनुष्येषूत्पद्यते इति [ ततः ] २० मनुष्यगतिपरित्यागात् १ सातिरेकाणि पश्चाद्स्यतिक्रमः । देशसंयतादीनां दशानां गुणस्थानानां सामाग्योकः कालः।
१ मारकेषु सम्यगष्टेरयं कालः चिन्त्यः । यतः षट्स्वाहागमादिषु तस्येत्थ निरूपणम्--. "उक्कस्सं सागरोपमं तिणि सत्त दस सत्चारस बावीस तेचीस सागरोवमाणि देसणाणि" ४६ । ... "एवं तीहि अंतोमुहुत्तेहि जण अयप्पणी उक्कस्साइहिदी अस्जदसम्मादिहिउक्कस्सकालो होदि । णवरि समाए हि अंतोमुहुत्तेहि ऊणा उक्कसहिदित्ति वत्तव्यं ।' -परख०, धरी का पृ० ३६२ । “उत्कर्षेण उक्त एवोत्कृष्टो देशोगः ।"-ससि पृ० २२ । २ अनन्तकालः भा०, ६०. ५०, ० | ३ परावर्ताः ज०। ४ अयं कालः त्रिविधपञ्चेन्द्रियतियश्चमिप्याइस्टेति । यथा-"उमस्तं तिणि पलिदोषमाणि युनकोडि पुषणमायापि ।" -पट्स० का० ५९ । ५ उत्पद्यते ०। ६ नपुंसकत्रीवेदे मा०, २०, ५०। नपुंसकवेदे जः। ७-विक्रम! आ०, २०, ५०, ०। ८ ग्रहणेन वेदि-आ०, १०, १०, ज० । ग्रहणेन पूर्वतः वेदि-१०। ९क्षपकयुक्तः आध, ३०, २०, ज०। १० "तिष्णि पलिदोषमाणमुरि देसूषापुत्रकोडितिभागुवलंभा।"-५० टी० का० पू० ३७८ ।