________________
तत्त्वार्थवृत्ती
[१६ अप्रमत्तैकजीवं प्रति जघन्येनैकः समयः । तथा अप्रमत्तस्थाने स्थितो निजायुःकालान्तसमये प्रमत्तगुणस्थानं प्रतिपद्य म्रियते इति प्रमत्तकजीव प्रत्यपि जघन्येनैका समयः, उत्कर्षेणान्तर्मुहूर्तः ।
चतुर्णामुपमा नानाजीवाश्या सावलीसमयमा महासत्येनैकः समयः, ५ उत्कर्षेणान्तर्मुहूर्तः । तत्कथम् ? चतुर्णामुपशमकानां चतुःपञ्चाशत् यावत् यथासम्भवं भवन्तो
'युगपदपि प्रवेशे मरणासम्भवात् नानाजीवापेक्षया एकजीवापेक्षया च जघन्ये कसमयः । नन्वेवं मिध्यादृष्टेरप्येकसमयः कस्मान्न सम्भवतीत्यनुपपन्नम् ; कोऽर्थः १ मिथ्यादृष्टेरेकसमयः कालो न घटते इत्यर्थः । कस्मात् ? प्रतिपन्न मिथ्यास्त्रस्य अन्तर्मुहूर्तमध्ये मरणसम्भ
यात् । तदुक्तम्१० "मिथ्यात्वं दर्शनात् प्राप्ते नास्त्यनन्तानुबन्धिनाम् ।
यावदावलिका पाकान्तर्मुहुर्ते मृतिर्न च ॥ १॥" [ ]
सम्यग्मिध्यादृष्टः परिमरणकाले तद्गुणस्थानत्यागान्नकः समयः सम्भवति इति प्रतिपन्नासंयतसंयतासंयतगुणोऽपि अन्तर्मुहूर्तमध्ये न म्रियते । अतोऽसंयतसंयतासंयतयोरपि एकः समयो न भवति ।
चतुर्णा क्षपकाणामयोगकेत्रलिनाश्च नानाजीवापेक्षा एकजीवापेक्षया च जघन्यश्च उत्कृष्श्च कालोऽन्तर्मुहूर्तः । तत् कथम् ? चतुर्णा अपकाणामपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायक्षीणकषायाणामयोगफेवलिनाञ्च मोक्षगामित्वेन' अन्तरे मरणासम्भवात् नानकजीवापेक्षया जघन्यश्वोत्कृष्टश्चान्तर्मुहूर्तः कालः।
सयोगिकेवलिनां नानाजीवापेक्षया सर्वः कालः, एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । २० कुतः ? सयोगिकेवलिगुणस्थानानन्तरमन्तर्मुहूर्तमध्ये अयोगिकेवलिगुणस्थानप्राप्तेः उत्कर्षण पूर्वकोटी देशोना । कुतः ? अष्टवर्षानन्तरं तपो गृहीत्वा केवलमुत्पादयतीति कियद्वर्षहीनत्वात् पूर्वकोटी वेदितव्या।
विशेषेण गत्यनुवादेन नरकाती नारकेषु सप्तहुँ भूमिषु मिध्यारष्ट्र नाजीवापेक्षया सर्वः कालः । एकं जीव प्रति जघन्येनान्तर्मुहूर्तः कालः, पश्चात् मिथ्यादृष्टिगुणस्थानत्यागे"२५ सम्भयात् । उत्कर्षेण प्रथमभूभ्यादिषु यथासयमेकः सागरः, त्रयः सागराः, सप्त सागराः,
दश सागराः, सप्तदश सागराः, द्वाविंशति सागराः अयरिंशत्सागराश्चेति । सासादनसम्यग्दृष्टः सम्यग्मिथ्याश्च सामान्योक्तः कालः । असंयतसम्यादृष्टेन नाजीवापेक्षया सर्थः कालः । एक
१-या ज-द, आप, ज०। २ युगपदेकस्मिन्नपि प्रदेशे आ , २०, व, ज०, १०। ३ पाना-प० । -न च अ--आ०, ब०, १०,०, १० । ५-का-श्रा०, २०, ५०, ५० ज०। ६. तः कालः कु-आ० । ७ 'अहि वस्सेहि अहि अंतोमुहचेहि य ऊणपुब्धकोडी सजागकेवटिकालो होदि ।"-५० दो का० पृ० ३५७ । ८ पटसं का० ३३-१०६ । ९ मरकेषु ॥०, २०, ५०, ज० । १० सप्तभू-आ० । ११-न त्यागासं-प० ।-नयोगसं-ता।