________________
१८]
प्रथमो धिर्शक :- आचार्य श्री सुविधिसागर औ
"अलि असंखया संज्जाबलिसमूह उस्सासी । सत्साम थोओ सत्तत्थोत्रो लवो भगिओ ॥ १ ॥ अत्तसद्धलवा नाली दोनालिया मुहुतं तु । समऊणं तं भिण्णं अंतमुहून अणयविहं ॥ २ ॥ "
[ जम्बू- प० १३४५, ६ ] ५ सम्यग्मिध्यादृष्टेर्नानाजीबापेक्षया जघन्येनान्तर्मुहूर्तः, उत्कर्षेण पल्योपमास क्रूस्येयभागः । एकं जीवं प्रति बन्योश्चान्तर्मुहूर्त कालः । अस्यायमर्थ:- सम्यग्मिध्याद कजीवं प्रति जघन्येन जंधन्यान्तर्मुहूर्तः, उत्कर्षण च उत्कृष्टोऽन्तर्मुहूर्तः ।
असंयतसम्यग्दृषुर्नानाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि सातिरेकाणि । तत्कथम् ? कविज्जीव: पूर्व कोट्यायुरुत्पन्नः १० सान्तर्मुहूर्तानन्तरं सम्यक्लमादाय तपोविशेषं विधाय सर्वार्थसिद्धात्पयते । ततश्च्युत्वा पूर्व कोट्यायुरुत्पन्नोऽब्रुवनन्तरं संयममादाय निर्माण गच्छति ।
देशसंयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीत्रं प्रति जघन्येनान्तर्मुहूर्तः, उत्क पूर्वकोटी देशोनी |
प्रमत्ताप्रमत्तयोर्नानाजीबापेक्षया सर्वः कालः | एक जीवं प्रति जघन्येनेकः समयः । १५ तत्कथम् ? सर्वो जीवः परिणामविशेषवशात् प्रथमतोऽप्रमत्तगुणस्थानं प्रतिपद्यते, पश्चात् तस्प्र तिपक्षभूतप्रमत्तगुणस्थानान्तरस्थिती निजायुः समयशेषेऽप्रमत्तगुणं प्रतिपद्य म्रियते इति
१०
महाराज
१ असंखे - ज० । आलि अवख्यसमया संख्याताबलिसमूह उच्छूवासः । समाश्वाखः स्वोकः सप्तस्तीकाः लवो मणिः || अष्टदला नाही द्वे नालके मुहूर्त्त तु समयोन तत् भिन्नमन्तर्मुहूमविषम् || २ प्रति जघन्येनान्तर्मुहूर्तः द० प्रति जघन्येन जघन्यमु-ज० । ३ जघन्योऽन्वव । ४ उत्कृष्यन्त ब० स० । ५ सर्वका - आ०, ब०, ब०, अ० ६ "तं स्वं ? एक्को प्रमत्तो अनमत्तो वा चदुमुसामगानमेवकदरांना समजणतेनीसागरी वाटिदिएमु अणुतर विमाणवासिय देवेमु उवण्णो । सा संजभसम्म सरस आदी जादो | तदाँ चुदो पुत्रको उखे उनवष्णो । तत्थ असंजदसम्भादिट्ठी होहूण नाबटूलिदो जाय अतोमुहुतमेचा उसे ति । तदो अयमन्तभावेण संजम विष्णो । ( १ ) तदो पमचापमत्त परावत्तसहस्से कादुण ( २ ) वगले दिपा ओनिस होष्ट विद्धो अपमती नदी । ( ३ ) अपुलपगो ( ४ ) अणियहिखवगो (५) नुहुमुखी ( ६ ) लीणकलाओं ( ७ ) खजोगी ( ८ ) अजोगी ( ९ ) होतॄण सिद्धो जादी पदे णवह तो मुहुत्तेहि ऊणपुन्त्रको टीए अदिरित्ताणि समऊणतेत्तीससागरोमाणि असंजदसम्मादिस्सि उक्करस कालो होदि ।" घ० टी० का० पृ० ३४७ । ७-भाददाति पा० । ८ः काल उ-आ०। ए "एत्रमादिल्लेहिं तीहिं अंतोमुहुत्तेहिं ऊगा पुव्यकोडी संजमाम कालो होदि ।" -५० टी० का० पृ० ३५० | १० गुणस्थानं प्र० ।
५