________________
३२
तत्त्वार्थवृत्ती
२१८] "दंड जुग ओगलं कवारजुगले य पंदरसंवम्णे । मिस्मीरालं भणियं सेसतिए जाण कम्महयम् ॥१॥"
पञ्चसं० १।१९५१ दण्ट कपाटयोश पिते अल्पक्षेत्र या समचतुरस्ररजवादिव्याप्तेरभावात् सिद्धो लोक५ स्यासंख्येयभागः। अनाहारकेषु मिश्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिलीमाशययभागचाकारानुसार यादे महासजष्टाः । तत्कथम् ? अनाहारकेषु सासा
दनस्य षष्ठथिवीना निःसृत्य तिर्यम्लोके प्रादुर्भावात. पञ्च रज्जयः, अच्युतादागत्य तिर्यग्लोके प्रादुर्भावात् पटिन्येकादश । ननु पूर्व द्वादशोक्ता इदानीं त्वेकादशति पूर्वापरविरोध इति
चेत् । न मारणान्तिकापेक्षया पूर्व तथाभिधानात् । न च मारणपन्तिकावस्थायामनाहारकत्वं १. किन्तूत्पादावस्थायाम् । सासादानश्च मारणान्तिकमेकेन्द्रियेषु कति नोत्पादम , उत्पादाव
स्थायां सासादनत्वत्यागात् । अनाहारके' असंयतसम्यग्दृप्रिभिलॊकम्पासंग्वेयभागः पट चतुदेशभागा वा देशोनाः स्पृष्टाः । सयोगवलिना लोकरयार ख्येयभागः सर्वलोको वा । अयोगकेलिना लोकस्यासंख्येयभागः स्पर्शनम । इति स्पर्शनव्याख्यानं समाप्तम्।
अथ कालस्वरूपं निरूप्यते । म कालः सामान्यविशेषभेदात् विप्रकारः। सामान्यतस्ता१५ अन् मिथ्यादृष्टे नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया त्रयो भङ्गाः। ते के ? अनाद्य
नन्तः कस्यचित् , कस्यचिदनादिसान्तः, कस्यचित्सादिसान्तः। स तु सादिसान्तो जघन्येनान्तर्मुहूर्तः । अन्तर्मुहूर्त इति कोऽर्धः ? त्रीणि सहस्राणि सप्त शतानि त्यधिकसप्ततिरुच्छ्वासाः मुहूर्तः कथ्यते ।। ३७७६ ।। तस्यान्तरन्तर्मुहूर्तः । समयाधिकामालिकामादि कृत्वा समयोनमुहूर्त' यावत् । स च अन्तर्मुहूर्त इत्यमसंख्यातभेदो भयति । तथा चोक्तम्
"तिण्णि सहस्सा सत्त य सदाणि तेहत्तरं च उस्सासा । ऐसो भवदि मुहुत्तो सव्वेसि चेव मणुयाणं ॥ १॥" [ ] उत्कण अर्द्धषुद्गलपरिवों " देशानः ।
मासादनसम्याद नानाजीबापेक्षया जघन्येनंकसमयः । उत्कण पल्योपमाऽसंख्ययभागः । एकजीव प्रति जघन्येनका समयः । उत्कर्षेण पडावलिकाः। आलिका च २५ असंख्यातसमयलक्षणा भवति । तथा चोक्तम्-'"
१ परदस-ता। पयर सं०-व० । द्। युभे औदारिक कपाउयुगले च प्रतरसंवरणे । मिश्रीदार भागात शेषत्रये जानीहि कार्मणम् || २-ते काल: आ०, ब०, द०, ज० । ३ षट्वं. का. १-३२ । ४ भागाः जः । ५ अमध्यस्य । ६ भक्ष्यस्य । ७ सादिमिथ्यादृष्टेः पुनरुत्पन्नसम्यग्दर्शनस्य । ८ समयाधिकानामावलि-भा, न., बर।९एसे ता० । १८ मणुयाणां ता । त्रीणि महागि सन न शतानि त्रिसप्ततिध इसाराः। एतत् भवति मुहूर्स सर्वेषाम्चैव मनुजानाम् ।। ११-यतों सा-द०, । १२ एक जीव आर, प, ज. । १३ नैकस-T०, १०. द., व०, जा १५ माधिक पदालिकालशेपे सासादनाणस्थान प्रापभावनियमात् । दृष्टव्यम्-ध० टो• का० पू० ३४२ । १५ गो० जीब. गार ५७३-५७४ ।