________________
प्रथमोऽध्यायः "तिहं दोण्हं दुण्डं च्छण्डं दोण्डं च तेरसहं च । एचो य चोइसण्ह ओसवणाद्वितचाय श्री विद्यासागर जी महाराज
[गो. जी गा० ५३ राज sोऽम्वत्र तिर्य्यमनुष्येषु लेश्यानियमाभावः । नजदिसयोगकेवल्यन्तानामलेश्यानाञ्च सामान्योक्तं स्पर्शनम्। पानुषानेन मध्यानां सर्वगुणस्थानानां सामान्यो स्पर्शनम् । अभयः सर्वलोकः
सम्यक्त्वानुषादेन ज्ञायिकसदृष्टीनामेकादशगुणस्थानानां सामान्योक्तं स्पर्शनमेव किन्तु देशसंयतानां क्षायिकसदृष्टीनां लोकस्यासंख्येवभागः स्पर्शनम । क्षायिक मुलानां देशसंयताना पडपि रज्जयः कुतो नेति नाशङ्कनीयम् ? तेपो नियतक्षेत्रत्यान् । १० लियो हिं मनुष्यः सप्तप्रकृतिक्षयप्रारम्भको भवति । क्षायिकसम्यक्त्वलाभान पूर्वमेव वायुवस्तु संयतासंयप्तस्वं न लभते । "अणुव्ययमहव्ययाह ण लंभइ देवाउगं मोत्तु"
[गो कम० गा० ५३४ ] इत्यभिधानान् तिर्यगल्पतर स्थिति परिहत्तुं न शक्नोतीत्यर्थः । वेदकसम्यग्दृष्टीनां १५ स्पर्शनम् । औपशमिकयुक्तानामसंयतसम्यादृष्टीनां सामान्योक्तं स्पर्शनम् । देशमोपशमिकसम्यक्त्ययुक्तानां लोकस्यासंख्येयभागः स्पर्शनम् । औपशामिकसम्यक्त्वसंवानां तो लोकस्यासंख्येयभाग इति यदि पृच्छसि ? "मनुजेम्बेतत्सम्भदकपूर्व कौपशमिकयुक्तो हि श्रेण्यारोहणं विधाय मारणान्तिकं करोति, मिथ्यात्वपूर्वशामिकयुताना मारणान्तिकासम्भवान् लोकस्यासंख्येयभागः । सासादनसम्यग्दृष्टिसम्य- २० पाहिमिध्यादृष्टीना सामान्योक्तं स्पर्शनम् ।
मेवानुवादन संझिनां चक्षुर्दर्शनिवत् । असंझिभिः सर्वलोकः स्पृष्टः । ये तु न नाप्यसंझिनस्तेषां सामान्योक्तं स्पर्शनम् ।
आहारानुषावेन आहारकाणामादितो द्वादशगुणस्थानानां सामान्योक्तं स्पर्शनम् । विछिना लोकस्यासंख्येयभागः । तत्कथम् ? आहारकावस्थायां समचतुरसरवादिव्या- २५ भावात् । दण्डकपाटावस्थायां कपाटप्रतरावस्थायाञ्च सयोगवली औदारिकौदारिक
रयोग्यपुद्गलादानादाहारकः । तथा दोस्तम्१त्रयाणां स्योः द्वयोः षण्णा द्वयोः त्रयोदशाना । एतस्माकचतुर्दशानां लेश्या भवनादि|| २ पर्ख० फो० १६५, १६६। ३ षट्वं० को १६७-१७६ । ४-मम्य
१०,०। ५ लइ आ., बा, २०, ५० । अवतमहानतानि न लभते क्या 1 ६-ति चेत् पृ-श्रा०, २०, १०, जः । ७ मनुष्येष्वे-आ०, ५०, १०, ज० । मो० १७७-१८०। ९षट्व० फो० १८१-१८५ 1
--
----