________________
३०
तत्त्वावृसो
१४॥ स्पृष्टः । तेजोलेश्यमिथ्या दृष्टिसासादनसम्यग्दृष्टिभिलोकस्यासंख्येयभागोऽष्टी नव चतुर्दशभागा चा देशोनाः स्पृष्टाः । तेजोलेश्यः सम्यग्मिथ्या दृष्टयसंयतसम्यग्दृष्टिभिर्लोकरयासंख्येयभागोऽष्टौ नव चतुर्दशभागा वा स्पृष्टाः । तेजोलेश्यः संयतासंयतलोकस्यासंख्येयभागः
अष्टौ नब चतुर्दशभागा या देशानाः । संयतासंयतैलोकस्यासंख्येयभागो अध्यर्धचतुर्दशभागो ५ वा देशोनाः । अस्यायमर्थः-तेजोलेश्यैः संयतासंयतः प्रथमस्वर्गे मारणान्तिकोत्पादापेक्षया
अध्यर्धचतुर्दशमार्गदर्शसाधरज्जः स्पृष्ट "तजालश्या प्रमत्ताप्रमत्तलाकस्यासंख्येयभार्गः । नलेश्यादितचतुर्गुणस्थान कस्यासंख्येयभागोऽष्टौ चतुर्दशभागा वा देशोनाः स्पृष्टाः । पद्मलेश्यः संयतासंयनेर्लोकस्यासंख्येयभागः पञ्च चतुर्दशभागा वा देशोनाः । तत्कथम् ? पहा
लेश्यः संयतासंयतः सहस्रारे मारणान्तिकादिविधामात् पञ्च रञ्जयः स्पृष्टाः । पनलेश्यः प्रम१० त्ताप्रमत्तैर्लोकस्यासंख्येयभागः स्पृष्टः। शुक्ललेश्यैरादितः पश्चगुणस्थानकस्यासंख्येयभागः
षट् चतुर्दशभागा या देशोनाः । तत्कथम् ? शुक्ललेश्यमिथ्याश्यादि संयतासंयतान्तरिणान्तिकादापेक्षया । सम्यस्मिध्यादृष्टिभिस्तु मारणान्तिके तद्गुणस्थानत्यागात् विहारापेक्षया घट् रजयः स्पृष्टाः। अनावपि कस्मान्न सृष्टा इति नाशकनीयम् ? शुक्ललेश्यानामधो विहाराभावात् ।
तदपि कस्मात ? ग्रथा कृष्णनीलकापोतले यात्रयापेक्षया अवस्थितलेश्या नारका बन्ने १ तथा १५ तेजः पद्मशुक्ललेश्याायापेक्षया देवा अपि अवस्थितलेश्या वर्तन्ते ।
"तेऊ तेऊ य तहा तेऊ पउमा य पउममुक्का य । सुक्का य परमसुक्का लेस्सा भवणादिदेवाणं ॥१॥"
गोल जी० गा० ५३४] १२ अस्यायमर्थः-भवनयासिव्यन्तरज्योतिषकेषु जघन्या तेजोलेश्या । सौधर्मेशानयोः २० मध्यमा तेजोलेश्या । सनत्कुमारमाहेन्द्रयोरुत्कृष्टा तेजोलेश्या ? जघन्यपद्मलेश्याया अविवक्षया । ब्रह्मलोकब्रह्मोत्तरलान्तयकापिष्टशुक्रमहाशुक्रषु मध्यमा पालेश्या जयन्यशुक्कुलेश्याया अविक्षया । शतारसहस्रारयोर्जघन्या शुखलेश्या उत्कृष्ट पझालेश्याया अविवक्षितत्वात् । आनतप्राणतारणाच्युतनववेयकेषु मध्यमा शुक्लश्या । मवानुदिशपश्चानुचरेषु उत्कृष्टा शुद्धलेश्या । तथा चोक्तम्
१-श्री च-आ०, द०, वा, ज० । २-धौ च-भा०, १०, ०। ३ वा देशोनार प। ४ "दिवड्द चोइसभागा वा देणा"-पटख० फो० १५५ । ५-वर्गमा-मा०, ०, ३० । स्वर्गः च । ६ सा अर्ध-भा०, २०, ५० । ७ नागः सृष्टः । ८ पालेश्यैः मिथ्यादृष्ट्याद्यसंयत सम्यग्दृष्ट्यौः लोक-३०। ९-दिस्यतान्तः १०, २०, आरु, ३०। १० तथा पन-भा०, य० । तया पीतपम-द० । ११ "तेऊ ऊ ऊ पम्मा एम्मा य पम्मसुक्का य | सुक्का य परमसुक्का भवणतिया पुणगे असुहा ।"-गो० जी० गा० ५३४ । तेजस्तेजश्व वया तेजः पद्मा च पशुक्ला च । शुमला च परमशुक्ला लेश्या भवनादिदेवानाम् ।। १२ अस्य गाथासूत्रस्य अयमर्थः । अथायमर्थः १०। १३-कापिष्ठ क्रमशशुक्रषु०, ६० |