________________
२१
१८]
प्रथमोऽध्यायः प्रदर्शनानुबादेन चक्षुर्दनिनामादितो द्वादशगुणस्थानानां पञ्चन्द्रिययन । तत्कथम् ? पञ्चेन्द्रियेषु मिथ्याष्टिभिर्लोकस्यासंख्येयभागः स्वक्षेत्राचारापेक्षया । अष्टौ पातुदर्शभागा या देशोनाः परक्षेत्रविहारापेक्षया । सर्वलोको वा मारणान्तिकोत्पादापेक्षया। शेपाणां सामा. न्योक्तमिति पञ्चेन्द्रियवत् । अचक्षुर्दनिनामादितो द्वादशगुणस्थानानामधिकवलदनिनाञ्च सामान्योक्तं स्पर्शनम् ।
म्लेश्यानुवादेन सप्तनरकेषु तावन् प्रश्रमे नरक कापोती लेश्या । द्वितीये च नरके कापोती लेश्या । तृतीये नरके उपरि कापोती, अधो नीला । चतुर्थे नरक नीलब लेश्या । पश्चमे नरके उपरि नीला, अधः कृष्णा । पष्टे नरक कृष्णलेश्या । सप्तमे नरके परमकुष्णलश्या । तथा चोक्तम्--
"काऊ काऊ य तहा णीला णीला य णीलकिण्हा य । किण्हा य परमकिण्हा लेस्सा पढमादिपुढवीसु ।।
[गोद जी० गा. ५२८]
मार्गदर्शक :- आचार्य श्री सुविधिासागर जी महाराज इति सप्तनरका लेश्याप्रदानम् । तत्र लेश्यानुवादेन कृष्णनीलकापोतल श्यमिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्हष्टिभिः कृष्णनीलकापोतलेश्यैर्लोकस्यासंख्येयभागः पश्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः स्पृष्टाः । तत्कथम् ? पष्चयों पृथिव्यां कृष्णलेश्यः सासा- १५ दनसम्यग्दृष्टिभिसरणालिकोत्पादापेश्या पञ्च रज्जनः स्पृष्टाः । पञ्चमथिव्यां कृष्णलेश्याया अविवक्षया नीललेश्यश्चतम्रो रज्जवः स्पृष्टाः । तृतीय-पृथिव्यां नीललेश्याया अविवक्षया कापोतलेश्य २ रज्जू स्पृष्टं। सप्तमपृथिव्यां यद्यपि कृष्णलेश्या वर्तते तथापि मारणान्तिकावस्थायां सासावनस्य नियमेन मिथ्यात्वग्रहणादिति नोदाहता । अत्र पञ्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः।
सासादनसम्यग्दृष्टीनामादिनिलेश्याना दत्ता द्वादश भागाः कस्मान्न लभ्यन्त इति चेत् ? 'पष्टीनो मध्यलोकं यावत् पञ्च लोकानं यावत्मप्त इति द्वादशभागाः कुतो ने दत्ताः' इति येत् पृच्छसि ? तन्त्र पष्ठनरके अवस्थितलेश्यापेक्षया पञ्चैव रज्जयः स्पृष्टा भवन्ति, यतो मध्यलोकादुपरि कृपालेश्या नास्ति । "पीतपनशुक्ललेश्या द्वित्रिशेष" [व० सू०४।२२] इति वचनात् । अथया येषां मते सासाउनसम्यग्दृष्टिरेकेन्द्रियेषु नोत्पद्यते तन्मतापेक्षया द्वादश- २५ भागान दत्ता।
सम्यग्मिध्यावधसंयतसम्यग्दृष्टिभिः कृष्णनीलकापोतलेश्यलॊकस्यासंख्येयभागः
१५० को १४०-१४५ । २ स्वक्षेत्रमवहा-द०1३-मवधिदर्शनके-सा०,१०। ४ षट्स० को १४६-१६५। ५ कापोती कापोती च तथा नीला नीला च नीलकृष्णा च । कृष्णा च परमकृष्णालेल्या प्रथमादिमितीषु ।। ६ भागाः आ० । ७ कृष्णनीलैः सा-१० । कृष्णलेश्या सा-मा। ८ अविवक्षितत्वात् आ०, द०, ५० ५-दिति कारणात् नौ-आ, थ०, ६० । १-मादितो लेल्यानाम् आ०,०,०।