________________
१८]
तत्त्वार्थवृत्ती ग्सष्टीनाम् एकेन्द्रियेपूत्पादाभावात् परक्षेत्रविहारापेक्षया अष्टरज्जुरपशन वेदितव्यम् ।
इन्द्रियानुवादन, एकेन्द्रियैः सर्वलोकः स्पृष्टः । विकन्द्रियलोकस्यासंख्येयभागः मार्गक्सकोको चमाचाथीसिनवायागयतवयम्हारपञ्चेन्द्रियेषु मिथ्याष्टिभिर्लोकस्यासंख्येय__ भागः स्वक्षेत्रनिहारापेक्षया स्पृष्टः । परक्षेत्रविहारापेक्षया अनौ चतुदर्शभागा वा देशोनाः । ५ मारणान्तिकोत्पादापेश्नया सर्वलोको वा । सासादनसम्यग्दृष्टयादित्रयोदशगुणस्थानानां पञ्चेन्द्रियाणां सामान्योक्तं पर्शनम् ।
काशनुवादेन स्थावरकायिकः सर्वलोकः स्पृष्टः । त्रसकाथिकानां स्पर्शनं पञ्चेन्द्रियवन् ।
योगानुबादेन बाङ्मनसयोगिनां मिध्यादृष्टीना लोकस्याऽसंख्येयभागः अष्टी चतु१० दशभागा वा देशोनाः सत्रलोको वा स्पर्शनम् । सासादनमम्यग्दृष्टयादिक्षीणकषायान्तानां
सामान्योक्तं स्पर्शनम् । सयोगकेवलिना लोकस्यासंस्थेयभागः । तत्कथम् ? सयोगकेवलिना दण्डकपाटप्रतरलोकपूरणावस्थायां वाङ्मनसवर्गणामवलम्ब्य आत्मप्रदेशपरिस्पन्दाभायात् लोकस्यासंख्येयभागः स्पर्शनं बेदितव्यम् । काययोगिनां मिथ्यारस्थादित्रयोदशगुणस्थाना
नामयोगकेवलिनाञ्च सामान्योक्तं स्पर्शनम् । १५ "वेदानुवादेन स्त्रीपुंवेदैमिथ्या दृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः अष्टौ नव चतुर्दश भागा वा देशोनाः भर्वलोको वा । तन्मारणान्तिकोत्पादापेक्षया ज्ञातव्यम् । सासाइनसम्यदृष्टिभिः स्त्रीपुर्वेदैः लोकस्यासंख्येयभागः अष्टौ नव चतुदेशभागा वा देशानाः । ते तु नवभागास्तृतीयभूमिलोकायोत्पादापक्षया वेदितव्याः । सम्यमिथ्यारष्यनिवृत्तिरादरान्तानां स्त्री
पुंवेदैः सामान्योक्तं स्पर्शनं कृतम् । नपुंसकवेदेषु मिश्यादृष्टीनां सासादनसम्यग्दृष्टीनाञ्च ५. सामान्योक्त स्पर्शनम् । सम्यम्मिध्यादृष्टिभिर्मपुंसकदैलोकस्यासंख्येयभागः स्पृष्ठः । असंयतसम्यग्दृष्टिसंयतामयतनपुंसकवेवोकस्यासंख्येयभागः षट् चतुर्दशभ.गा बा देशोनाः । प्रमत्तानिवृत्तियादरान्तानामवेदानाञ्च सामान्योक्तं स्पर्शनम् ।
"कषायानुवादेन चतुःकषायाणामेकपायाणामकषायाणाश्च सामान्योक्तं स्पर्शनम् ।
* ज्ञानानुवादन मत्यासानिनां श्रुताज्ञानिनां मिथ्याष्टिसासादनसम्यादृष्टीनाञ्च' " सामा२५ न्योक्तं स्पर्शनम् । विभङ्गज्ञानिना मिथ्यारष्टीनां लोकस्यासंख्येयभागः अष्टी चतुर्दशभागा वा
देशोनाः सर्वलोको वा तन्मारणान्तिकोत्पादापेक्षया । सासादनसम्यष्टीनां सामान्योक्तं स्पर्शनम् । आभिनिबोधिकादिपशज्ञानिनां सामान्योक्तं स्पर्शनम् । 'संयमानुवादेन पञ्चप्रकारसंयतानां देशसंयतानामसंयतानाच सामान्यो स्पर्शनम् । .... -----
__-----... -- -- -...-- १ षट्य० फो० ५७-६५। २ पट्खं फो० ६६-७३ । ३ षट्वं० फोः ७४-१०१ । ४ मिथ्यारष्टिभिः ता, प। ५ पटलं फो० १०२५-११९ । ६-मारणान्तिकापेक्षया भा०, १०, बर। ७ षट्स० फो' १२०-१२२ । ८-मेककम्ययाणां च सा-भा०, ३०, ३० । ९पटसं० फो० १२३-१३१ । १०-नां सा-वा, य० । ११ घट्वं० फो० १३२-१३९ ।