________________
७
प्रथमोऽध्यायः मामायास् , तत्रत्यनारकंश्चतुर्गुणस्थान: लोकस्यासंख्ययभागः स्पृष्टः । द्वितीयतृतीयवयष्ठभूमीनां मिथ्याष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एको हो त्रयश्चपत्र चतुर्दशभागा बा देशोनाः स्पृष्टाः। तत्कथम. ? द्वितीयपृथिव्यास्तिर्यगलोकादधः रिमाणत्वात् एको भागः। तृतीयपृथिव्यास्तिर्यग्लोकादधः द्विरज्जुपरिमाणत्वात् द्वौ न चतुर्वविध्यास्तिर्यग्लोकादधः त्रिरज्जु परिमाणत्वात् त्रयो भागाः। पश्चमथिब्या- ५
sी तुशासनिमखानहारबारो भागाः । पष्ठपृथिव्यास्तिर्यग्लोकादधः जुपरिमाणत्वात् पञ्च भागाः । तत्रत्यांमध्यादृष्टिसासादनसम्बदृष्टिभिर्यथासंख्यमेते स्ष्टाः । सम्यग्मिध्यादृष्टीनां मारणान्तिकोत्पादायुर्वन्धंकाले नियमेन तद्गुणस्थानत्यास्वस्थानविहारापेक्षया लोकस्यासंख्येयभागः । तेषां सम्यग्मिध्याष्टीनां नियमेन मेषोत्पावान्मनुष्याणामलपक्षेत्रत्वात् सम्यग्मिध्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्ये- १० गः स्पृष्टः, स्वक्षेत्रविहारापेक्षया इत्यर्थः । सप्तम्यो पृथिव्यां मिध्यादृष्टिभिलॊकस्यायभागः षट्चतुर्दशभागा वा देशोनाः स्पृष्टाः । असंख्येयभागः स्वस्थानविहारापेक्षया ।
यो मारणान्तिकापेक्षया स्पृष्टा इत्यर्थः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयसंयतसादृष्टिभिः समपृथिव्या नारकैः स्वस्थानविहारापेमन्या लोकस्यासंख्येयभागः स्पृष्टः । रान्तिकापेक्षयापि एषा स्पर्शनं कस्मान्न प्रतिपादितमिति चेत् ? सप्तमपृथिवीनारकाणां १५ लान्तिकोत्पादायुर्वन्धकाले नियमेन सासादनादिगुणस्थानत्रयत्यागात् सासादनोऽधो नीति नियमात् । तिर्यग्गतो, तिरश्चां मिथ्याष्ट्रिभिः सर्वलोकः स्पृष्टः । सासादनसम्यभिबैकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोमाः रघृताः। तत्कथम् ? तिय॑क्सानस्य लोकाने बादरपृथिव्यवनस्पनिषु मारणान्तिकापेक्षयापि सप्त रजवः । सम्यग्मिध्यामिलकस्यासंख्येयभागः स्पृष्टः । असंयतसम्यग्दृष्टिभिः संयतासंयतैः लोकस्यासंख्येयभागः २० चतुर्दशभागा वा देशोनाः स्पृष्टाः। मनुष्यरांती मनुष्यमित्यादृष्टिभिर्लोकस्यासंख्येयभागः लोको वा स्पृष्टः । तत्कथम् ? मारणान्तिकापेक्षया पृथिवीकायिकादस्तत्रोत्पादापेक्षया वा । हि त्रोत्पद्यते तस्योत्पादावस्थायां तद्व्यपदेशो भवति । सर्वलोकस्पर्शनं च अग्रे सर्वत्रेत्थं
म् । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः स्पृष्टाः । पम्मिध्यारष्टचाद्ययोगिकेवल्यन्तानां स्पर्शनं क्षेत्रबद्वेदितव्यम् । F: देवगतौ देवमिथ्यादृष्टिभिः सासादनसम्यग्दृष्टिभिर्लोकस्याऽसंख्येयभागः अष्टौ नव चतुर्दमागा या देशोनाः स्पृष्टाः । तत्कथम् ? मिथ्या दृष्टिसासादनसम्यग्दृष्टिदेवानां कृततृतीयनरकमेरितीना लोफा बादरपृथिव्यब्वनस्पतिमारणान्तिकापेक्षया नथ रज्जयः स्पर्शनम् । एव. अस्त्रापि नवरज्जुक्तिवेदितव्या । सम्यग्मियादृष्ट चसंयतसम्यादृष्टिभिलॊकस्यासंख्येयबागः अष्ठौ चतुर्दशभागा वा देशोनाः स्पृष्टः । तत्कथम् ? सम्यग्मिथ्यादृष्टयसंयतसम्य- ३०
--
-
-
-
--
-
-
१तत्र ना-मा०, २०, २०१२ बन्धनका-बा० १३ मानुष्याणां ता० १ ४ सप्तम-श्रा, ५०, 41५-याः ति-०, आ०, ब०१६ विकृतीनाम् श्रा०, ५०, १० । ७ रज्जवः -०, ५०, ३० ।
वर्ष-व०।