________________
२६
तत्त्वार्थवृत्ती
१८]
"सामान्येन मिध्यादृष्टिभिः सर्वलोकः सृष्टः । अथ कोऽसौ लोक इति चेत् ? उच्यतेअसंख्यातयोजनकोख्याकाशप्रदेशपरिमाणा रज्जुस्तायदुभ्यते । तल्लक्षणसमचतुरस्ररज्जुत्रिचत्वारिंशदधिकशतत्रयपरिमाणो लोक उच्यते । स लोको मिध्यादृष्टिभिः सर्वः स्पृष्ट इति । उत्तलक्षणे लोके स्वस्थानविहारः परस्थानविहार : मारणान्तिकमुत्पादश्च प्राणिभिर्वि५ धीयते । तत्र स्वस्थानविहारापेक्षया सासादनसम्यग्दृष्टिभिर्लोकस्या संख्येयभागः स्पृष्टः । एवमसर्व स्वस्थानविहारापेक्षया लोकस्यासंख्येयभागो ज्ञातव्यः । परस्थानविहारापेक्षया तु सासादनदेवानां प्रथमपृथिवीत्रये विहारात् रज्जुद्र्यम् | अच्युतान्तो परिविहारात् षड् रञ्जय इत्यष्टौ द्वादश वा चतुर्दशभागा देशोनाः स्पृष्टाः । द्वादशभागाः कथं स्पृष्टा इति चेत् ? उच्यतेमथिव्यां परित्यक्सासादनादिगुणस्थान एव मारणान्तिकं विदधातीति नियमात् षष्ठीतो १० मध्यलोकं पन रजवः सासाइनो भारणान्तिकं करोति । मध्यलोकाच्च ठोका बादरपृथिवीकायिकबाद्वराप कायिकवाद र वनस्पतिविधिसागर
×
:
महाराज मरः । एवं द्वादश रज्जवो भवन्ति । सासादनसम्यग्टष्टिहि वायुकायिकेषु तेजःकायिकेषु नरकेषु सर्वसूक्ष्मकायिकेषु च चतुर्षु स्थानकेषु नोत्पद्यत इति नियमः । तथा चोक्तम्
"चज्जि ठाणचक्कं तेऊ चाऊ य णरयसुहुमं च । अण्पत्थ सव्वठाणे उववज्जदि सासणी 'जीवो ॥" [
१५
]
देशोना इति कथम् ? केचित् प्रदेशाः सासादनसम्यग्दर्शनयोग्या न भवन्तीति देशोनाः । एवमुत्तरत्र सर्वत्रापि अस्पर्शनयोग्यापेक्षया देशोनत्वं वेदितव्यम् । सम्यग्मिथ्याद्दष्ट्य संयतसम्यग् प्रिर्भिकस्य असंख्येयभागः, अष्टौ वा चतुर्दशभागा देशोनाः स्पृष्टः । तत्कथम् ? सम्यग्मिथ्यादृष्ट्ा संयत सम्यन्द्रष्टिभिर्देयः परस्थानविहारापेक्षया अष्टौ रज्जयः २० स्पृष्टाः । संयतासंयतः लोकस्य असंख्येयभागः, षट् चतुर्दशभागा " वा देशोनाः । तत्कथम् ? संयतासंयतैः स्वयम्भूरमणतिर्यग्भिरुच्चतो मारणान्तिकापेक्षया पटू रज्जवः स्पृष्टाः । प्रमत्तसंयताथयोगिकेवल्यन्तानां स्पर्शनं क्षेत्रवत् । तत्कथम् ? प्रमत्तादीनां नियतक्षेत्रत्वात् भवान्तरे नियतोत्पादस्थानत्वाच्च समचतुरस्ररज्जुप्रदेशव्याप्त्यभावात् लोकस्यासंख्येयभागः । सयोगकेवलिनां क्षेत्रवत् लोकस्यासंख्येयभागः लोकस्यासंख्येयभागा २५ वा सर्वलोको वा स्पर्शनम् । इति सामान्येन स्पर्शनमुक्तम् ।
अथ विशेषेण स्पर्शनमुच्यते । श्रात्यनुवादेन नरकगती प्रथम प्रथिव्यां नाचतुर्गुणस्थानैर्लोकस्य असंख्येयभागः स्पृष्टः । तत्कथम् ? सर्वेषां नारकाणां नियमेन संज्ञिपर्याप्तक पवेन्द्रियेषु तिर्यक्षु मनुष्येषु प्रादुर्भावः । तत्र प्रथमपृथिव्याः सन्निहितत्वेन अर्द्धरज्जु
..
१० फो० १.१० । २-माणरज्जुः आ०, ३०, ब० । ३ तल्लक्षणम - ६० । तल्लश्चमता० । ४-पि स्व-आ०, ६०, ख० । ५ का येषु द० । ६ उद्यन्ते आम, ० ० ७ चतुर्थस्थानकेषु आ०, ऋ० । चतुर्थस्थानेषु ६० । ८ "ण हि सासगो अपुष्णे साहारणमुहुम य तेजदुगे ।" -गो० ०० ११५ । ९ - रमत्र व० । १० पर्थन प० । ११ भागा दे-आ०, ब०, प०, १० १२ षट्सं० फो० ११-५६ ।
0