SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [12] मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज प्रथमोऽध्यायः ६५ "संयमनुवादेन सामायिक च्छेदोपस्थापनशुद्धिसंयतानां प्रमत्ताप्रमत्ताऽपूर्वकरणानिवृत्तिपरसाम्परायणां सामान्योक्तं क्षेत्रम् | परिहारविशुद्धिसंयतानां श्रमत्ताप्रमत्तानां सामान्योक्तं म् । सूक्ष्मसाम्परायशुद्धिसंयतानां यथाख्यात विहारशुद्धिसंयतानामुपशान्तकपायक्षीणमासयोग केवल्ययोगकेवलिनां चतुर्णां सामान्योक्तं क्षेत्रम् | देशसंयतानां सामान्योक्तं ओम् असंयतानाच मिध्यादृष्टिसासादनसम्यग्दृष्टि सम्यग्मिध्यादृतम्या ५ सामान्योक्तं क्षेत्रम् | "दर्शनानुवादेन चतुर्दर्श निनामादितो हादशगुणस्थानानां लोकस्यासंख्येयभागः क्षेत्रम् । अचक्षुर्वशेनि नामादितो द्वादशगुणस्थानान्तानां सामान्योक्तं क्षेत्रम् । अवधिदर्शTherefuज्ञानिषत् सामान्यो क्षेत्रम्। केवत्यदर्शनिनां केवलज्ञानियत् सयोगानां त्रिवि धम् । अयोगानां लोकस्यासंख्येयभाग इत्यर्थः । १० ४ लेश्यानुवादेन कृष्णनीलका पोतले श्यानामादितञ्चतुर्गुणस्थानानां सामान्योक्तं क्षेत्रम् । तेजः पद्मलेश्यानामादितः षड्गुणस्थानानां लोकस्यासंख्येयभागः क्षेत्रम् । शुकुलेश्यानामादितो गुणस्थानानां लोकस्यासंख्येयभागः क्षेत्रम् । सयोगकेवलिनाम लेश्यानां सामान्योक्तं क्षेत्रम् । भव्यानुवादेन भव्यानां चतुर्दशगुणस्थानानां सामान्योक्तं क्षेत्रम् | अभव्यानां कः क्षेत्रम् । * सम्यक्त्वानुषादेन क्षायिकसम्यष्टीनां चतुर्थगुणस्थानादारभ्य अयोगकेवलिंगुणखानान्तेषु सामान्योक्तं क्षेत्रम् । वेदकसम्यग्दष्टीनां चतुर्थ श्रम सप्तमगुणस्थानेषु सामाक्षेत्रम् | औपशमिकसम्यग्दृष्टीनां चतुर्थगुणस्थानादारभ्य एकादशगुणस्थानं यावत् साम्यकं क्षेत्रम् । सासादनसम्यग्दृष्टीनां मिश्राणां मिध्यादृष्टीनाच सामान्योक्तं क्षेत्रम् १. संश्यनुवादेन संज्ञिनां चतुर्दर्शनिवद आदितो द्वादशान्तेषु गुणस्थानेषु लोकस्या- २० यभागः क्षेत्रमित्यर्थः । असंशिनां सर्वलोकः क्षेत्रम् । ये न संज्ञिनो नाप्यसंज्ञिनस्तेषां यो क्षेत्रम् । "आकारानुवादेन आदितो द्वादशगुणस्थानेषु सामान्योकं क्षेत्रम् । सयोगकेवलिनां या संख्येयभागः क्षेत्रम् समुद्धातरहितत्वादित्यर्थः । अनाहारकाणां मिध्यादृष्टिमहुससम्यग्दृष्टय संयत सम्यग्दृष्टव्ययोगकेवलिनां सामान्योक्त क्षेत्रम् । सयोग केवलिनां लोक- २ संख्येयभागः सर्वलोको वा असमुद्घातसमुद्घातापेक्षया सिद्धम् । अथ स्पर्शनं कथ्यते । सामान्यविशेषभेदात् तत् द्विप्रकारम् । तत्र तारत् १ ० ० ५८-६६ । २ प्रमत्तानां सार । प्रमत्तानां च सा-व | अवमानां ।। ३०० ६७-७१ ४ पट्सं० से० ०२-७६ । ५ षट्सं० खे७७-७८ । ०७९-८५ । ७ चतुर्गुणस्थाना-आ०, ब० । ८ सयोग-आ०, ब० । ९-नां सा-आ०, ६०, १० प० ० ८६-८७ । ११ पटूखं० खे ८८.९२ । १२ अ तत्स्य ६०, आ०, ब० प्रकार वा० । ४ १५
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy