________________
तस्वार्थती
[१८ कोऽर्थः १ मिथ्याधीनां सर्वलोकः । सामादनादीनां संपतासंयतान्ताना लोकस्यासंख्येया भागः । मनुष्यगतौ मनुष्याणतं सयोगकेवलियर्जानां सर्वगुणस्थानानां लोकस्यासंख्येय. भागः। सयोगकेयलिनां तु सामान्योक्तं क्षेत्रमसंख्येअभागोऽसंख्येया भागा का सर्वलोको
वा इत्यर्थः । देवगती देवानां चतुर्यु गुणस्थानेषु सर्वेषां लोकरपासंख्येयभागः । ५ इन्द्रियानुवादेन एकेन्द्रियाणा सर्वत्र संभवान सर्वो लोकः क्षेत्रम् । विकलेन्द्रि गणां लोकस्यामध्ये भागः क्षेत्रम् देवनारकमनुष्यन् तेषां निगतोवादस्थानत्वात् । विकला हि अर्धतृतीये द्वीपे लवणोदकालोदसमुद्रद्वये स्वयम्भूरमणद्वीपापरभागे स्वगम्भूरमणसमुद्र चोत्पद्यन्ते न पुनर संख्यद्वीपसमुद्रेषु न च नरकस्वर्गभोगभूम्गादिषु । पञ्चेन्द्रिमणां
मनुष्यवनि से क्षेत्रम् । सथाहि "प्राइभानुपांतरान्मनुष्याः " [त० सू. ३२४५ ] इति १० वक्ष्यमाणसूत्रत्रन यथा मनुष्याणां लोकस्यासंख्येयभागः क्षेत्रं नियस वर्तते तथा पञ्चे
न्द्रियाणां नरके तिर्यग्लोफे देवलोके च सनाडौंमध्ये नियतेष्वेव स्थानेषु उत्पादो वर्तते तेन लोकस्यासंख्येयभागः क्षेत्र पञ्चेन्द्रियाणां दातव्यम् । ___कायानुवादेन पृथिव्यप्तेजोवायुवनस्पतिकायानां सर्वलोकः क्षेत्रम् । प्रसकायिकानां पहचेन्द्रिययल्लोकस्यासस्येयभागः क्षेत्रम् । मार्गदर्शक योगानुवादन मनसायनामोदितहासागकेवल्यन्तानां लोकस्यासंख्येयभागः क्षेत्रम् । काययोगानामादितः त्रयोदशगुणस्थानानामयोगकेवलिनाञ्च सामान्योक्त क्षेत्रम् । मिध्यादृष्टीनां सर्वलोकः। मासादनादोनामयोगिवल्यन्दाना लोकस्वासंख्येयभागः। सयोगकेवलिना लोकस्यासंख्येयभागोऽसंख्येया भागा “वा सर्वलोको वा इत्यर्थः ।
"वेदानुवादेन त्रीपुंसवेदानां मिश्यादृष्यादिनवमगुणस्थानान्ताना लोकस्यासंख्येय२० भागः क्षेत्रम् । नपुंसकवेदानां मिथ्यादृष्टवादिनवमगुणस्थानान्तानामवेदानाञ्च मामान्योक्तं क्षेत्रम् ।
"कषायानुवादेन क्रोधमानमायाकषायाणां लोभापायाणाञ्च मिथ्यारष्टचादिनयमगुणस्थानान्तानां दशमगुणस्थानान्तानां व्यपगतकषायाणाञ्च सामान्योक्त क्षेत्रम् ।
ज्ञानानुवादेनं कुमतिकुश्रुत्यज्ञानिनां मिथ्याष्टिसासादनसम्यादृष्टीनां सामान्योक्तं २५ क्षेत्रम् । "कदवध्यज्ञानिनां मिथ्याष्टिसासादनसम्यग्दृष्टीनां लोकस्यासंख्येयभागः क्षेत्रम। __ मतिश्रुतावधिज्ञानिनामसंयतसम्यग्दष्टयादीनां मनःपर्ययज्ञानिनां षष्टगुणस्थानादिद्वादशगुणस्थानान्सानां केवलज्ञानिनां सयोगानामयोगानाञ्च सामान्योक्तं क्षेत्रम।
सयताना १०, मा०, ब०, ५० । २-संख्येयभा--प्रा०, २०, ५०, २० । ३ चतुर्गुणभा., ०, प० । ४ पट्ख० खे. १५-२१॥ ५ सर्वसं-१०. भा०, २०। ६ स्थानकेषु ता०, स.। . क्ट्ख • खे० २२-२८ । ८ घटखा खे० २९-४२ । १-घंख्येयभा-पा०, ब०, ६०। १० का सर्वलोका वा इत्यर्थः वः । ११ बट खे० ४३-४५। १२ षट संग खे० १३.५० । १३-मायानां श्रा०, १०.२०१४ परखं० खे० ५.५।१५ कुदवध्य-भा. २०. प.। कुवध्य-६०।१६-नां च षष्टमगुणस्यानादीनां ० । च पट् गुणस्थानानि २० ।