________________
१८]
प्रथमोऽध्यायः संज्ञानुवादेन संझियु मिथ्यामन्यादयो द्वाष्टशगुणस्थानाः चक्षुर्दर्शनियम् । लथाहि-मिथ्यादृष्टयोऽमस्येयाः श्रेणयः प्रतरासंख्येयभागममिताः । अन्य एकादश सामान्योकसंख्याः । असज्ञिनी मिध्याहटयोऽनन्तानन्ताः । न संन्निनो नास्यसज्ञिनः ये ते सामान्योक्तसंख्याः।
आहारानुनादेन आहारकेपु आदितन्त्रयोदशगुणस्थानाः सामान्योक्तसंख्याः । आ- ५ नाहारकेयु मिश्यादृष्टयः सासादनसम्यग्दष्टयोऽभवतसम्यग्दृष्टयश्च सामान्योक्तसंख्याः । मिश्नास्तु अनाहारका न भवन्ति मृतेरभावात् । तथा चोक्तम्
"मिश्रे क्षीणकषाय च मरणं नास्ति देहिनाम् ।
शेषेवेकाद शस्त्रास्त मृतिरित्यूचिरे विदः ॥" [ ] अनाहार के पु सांग र बलिनः संख्येमाः, यतः पुचित सोग वलिमु समुद्घातो १० वर्तते केपुचित समुद्घातो नास्ति ममें समपाताचावाद्वारकानालाहार योग केलिनः सामान्योक्तसंख्याः । इत्ति संध्यानुयोगः ममाप्तः ।
अथेदानी क्षेत्रप्ररूपणा कथ्यते । सामान्यविशेपभेदात् क्षेत्र द्विप्नकारम | नत्र तावन् मामान्येनं मियादीनां क्षेत्रं सर्वलोकः । सामादनसम्यग्दृष्टीनां सम्यग्मिध्याहष्टीनामसंवतसम्मग्दधीनां संवताऽसंग्रतानां प्रमत्तसंयतानामप्रमत्तसंयतानामपूर्वकर- १५ णानामनिवृत्तिवादरसाम्परावाणां सूक्ष्मसाम्बरायाणामुपशान्तकपाग्राणां क्षीणकषायाणामयोग वलिना श्रेत्रं लोकस्यासंख्येवभागः । सयोगकालनां लोकस्यासंख्येयभागः लोकस्यासंख्येयभागा वा सर्वलोको वा । स तु लोकरयाऽसंख्येयभागो दण्डकपाटापेक्षया ज्ञातव्यम् । तत्कथम ? देण्डसमुद्रात कायोत्सर्गेण "स्थितश्चेन द्वादशाङ्गलप्रमाणसमवृत्तं मूलशरीरप्रमाणसमवृनं वा । उपविष्टश्चेत् , शरीरनिगुण बाहुल्यं वायूनलोकोदयं रा प्रथ- २० मसमये करोनि । कपाटसमुदघातं धनुःप्रमाणबाहुल्योदयं" पूर्वाभिमुखकोन दक्षिणोत्तरतः करोति । उत्तराभिमुखोत पूर्वापरत आत्मप्रसर्पणं द्वितीयसमये करोति । एष विचार: संस्कृतमहापुराणपञ्जिकायामस्ति । प्रतरावस्थापेक्षा असंख्ये या भागा ज्ञातव्याः । प्रतरावस्थायां सयोगकेवली वातवलयनयादर्वागेव आत्मादेशैग्न्तिरं लोक व्याप्नोति । लोकपूरणावस्थायां वातवलपत्रयमपि व्याप्नोति । तेन सर्यलोकः क्षेत्रम्। . २५
विशेषेण तु गत्यनुवादेन नरकगती नारकाणां चतुर्पु गुणस्थानेषु सर्वासु पृथिवीषु लोकस्यासंख्य प्रभागः । तिर्यगती तिरश्वामादितः पञ्चगुणस्थानानां सामान्योक्तं क्षेत्रम् ।
१ षट्व. द्र. १८५-१८६ । २ एते आर, ब०, २०, २० । ३ पटसं ० ६९०-१९२ । * तथादि चोक्तम् भा०. १०, द.। तर मा-आ., ब०, द. । ६ षट् गर्व खे. २-४ । . 'सम्पग्भिश्यादृष्टीनाम्' नम्ति मा० । -मयोगि-३०, ता | : द्रष्टव्यन्-घटखं० ध० टी. स्खे. पृ०४८ । १० स्थिनश्चेति द्वा-आ०, बद० । ११-दसः पू-भा० ब०, द० | १२ द्राःयम्-घट स्व. ५. टी. स्ने पृ. ४५-५६ । १३ षटसं० खे० ५-१६ । १४ क्षेत्रम् ता०, २० पुस्तकयोः नास्ति ।