________________
तत्त्वार्यवृत्ती
[स माः सामान्योक्तसंख्याः। प्रमत्तसंयतादयः सप्तगुणस्थानाः संख्येया: । चतुर्थनानाः प्रमत्तसे यतादयः सप्तगुणस्थानाः संख्येयाः । पंचमज्ञानाः सकोगा अयोगाश्च सामान्योक्तसंख्याः ।
संयमानुवादेन सामाथिकच्छेदोपस्थापनशुद्धिसंयताः प्रमत्तसंयतादयश्चतुर्गुणस्थानाः सामान्योक्तसंख्याः । परिहारशुद्धिसंयताः प्रमत्तसंघता अप्रमत्तसंयताश्च संख्येयाः । सूक्ष्म५ साम्परायशुद्धिसंयता यथाख्यातविहारशुद्धिसंयता देशसंयता असंयताश्च सामान्यो
क्तसंख्याः | मार्गदर्शक :- आचाशनानुदिनसचक्षुदर्शनिनामियादृष्टयोऽसंख्येयाः श्रेणयः, प्रतरासंख्येयभाग
प्रमिताश्च । अचतुर्वनिनो मिश्यादृष्टयोऽनन्तानन्ताः । चक्षुर्दशनिनोऽचक्षुर्दनिनश्च सा
सादनसम्यम्हट्याय एकादशगुणस्थानाः सामान्मोक्तसंख्याः । अवधिदर्शनिनस्तृतीय१० झानिवत् । केवलदर्शनिनः केवलज्ञानिवत ।
लेश्यानुवादेने कृष्णनोलकापोतलेश्यामु आदितश्चतुर्गुणस्थानाः सामान्योक्तसंख्याः । तेजःपद्मलेश्ययोरादितः पञ्चगुणस्थानाः स्त्रावेदवद् वेदितव्याः-मिथ्यारष्ट्रयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः, सासादनसम्यग्दृष्टि-सम्यग्मिवादृष्टयन यतसम्यग्दृष्टिसंपतासंयताः सामान्योक्तसंख्या वेदितव्या इत्यर्थः । तेजपालेश्वयोः प्रमत्ताऽप्रमत्त१५ संयताः संख्येयाः । शुक्ललेश पायामादितः पञ्चगुणस्थानाः पल्पोपासंख्येवभागप्रमिताः ।
शुक्ल लेश्यायां प्रमत्ताऽप्रमत्तसंयता संख्येयाः । शुक्ललेश्या चामपूर्वकरणादिसप्तगुणस्थानाः सामान्त्रोक्तसंख्याः ।
भव्यानुवादेन भव्येषु चतुर्दशसु गुणस्थानेषु सामान्योक्तसंख्याः। अभव्या अनन्तानन्ताः।
सम्यक्त्वानुवादेनं क्षायिकसम्बम्हष्टिषु असंयतसम्यम्मष्यः पल्यासंख्येयभागप्रमिताः । क्षाधिकसम्यग्दृष्टिषु देश प्रतादयः सप्तगुणस्थानाः मख्य पाः । अपूर्वकरणक्षाका अनिवृत्तिकरणक्षयका सूक्ष्मसाम्परायक्षपकाः क्षीणकषायाश्चेति चत्वारः सयोगकेवलिनो:योगकेवलिनश्च सामान्योक्तसंख्याः ।
"बेदकसम्यग्दृष्टिषु असंयतसम्पग्दष्ट्यादयश्चनुर्गुणस्थानाः सामान्योक्तसंख्याः । २५ औपशमिकसम्पादटिपु असंयतसम्यग्दृष्टयो देशमयताश्च पल्यासंख्येयभागप्रमिलाः ।
औपशमिकसम्यग्द्रष्टिषु प्रमत्ताप्रमत्तसंवताः संख्येयाः। अपूर्वकरणोपमिका अनिवृत्तिकरणोपमिकाः सूक्ष्म साम्परायोपशभिका उपशान्तकयायाश्च सामान्योक्तसंख्याः । सासादनसम्परहष्यः सम्यग्मिथ्याहटवा मिथ्याइष्ट्रयश्च सामान्याक्तसंख्याः ।
1-पक्षीणकपायान्ताः सं-१०। २ पञ्चम ज्ञानिनः द । ३ पटावं. द्र. १४०-१५ । ४ पर्ख ०६०५५५-१६१ । ५ षटरव ३० ३६२-६७१ । ६-पमाः अमरवेश-प्रा०, ब०, २०। ७ षट सं० २० १७२-७३ । ८ चतुशगु-श्रा, ब०, ३० | ९ पटख० द. १७४-१८४ | १० ज्ञायोंपरिकसम्बदृधि २०। ११-दत्यः अममतान्ताः सा-२०११२-दृष्टि संयवासंपता:प-द.। १३-ताः प्रमत्ताप्रमत्तसंपता: संख्येयाः चत्वारः उपशामकाः समायोकसंख्याः संज्ञानवादन द. ।