________________
प्रथमोऽध्यायः संवता. संख्येयाः । प्रमत्तसंयतादीनां सामान्योक्ता संख्या ।
देवगतौ मिथ्यायोऽसंख्येयाः श्रेणयः प्रतरासंख्ये भागप्रमिताः । सासादनसम्पष्टिसम्परिमध्यादृष्ट्यसंयत्तसम्यग्दृष्टयः पल्यासंख्येवभागप्रमिताः ।
इन्द्रियानुवादेनं एकेन्द्रिया' मिथ्यादप्रयोऽनन्तानन्ताः। द्वित्रिचतुरिन्द्रिया असंमेयाः श्रेणयः, प्रतराऽसंख्येभागप्रमिताः । पञ्चेन्द्रियेषु प्रथमगुस्थाना असंख्येयाः श्रेणयः, ५ प्रवरासंख्येयमागप्रमिताः । पञ्चेन्द्रियेषु सासावनसम्यग्दध्यादयंत्रयोदशगुणस्थानक. सिनः सामान्योक्तसंख्याः।
कायानुयाइने मृथिवकिजोवासपीकाप्रशिक्षिधासापोलत हाशजोऽयं लोका नाम ! मानविशेषः, प्रतरश्रेणिगुणितो लोको भवति । वनस्पतिकायिका अनन्तानन्ताः । क्सकायिकसंख्या पचन्द्रि यवत् ।
योगानुवादन मनोयोगिनो बायोगिनश्च मियादृष्टयोऽसंख्येयाः श्रणयः, प्रप्तरासंख्ययभागप्रमिताः। काययोगिनो मियादृष्टयोऽनन्ताऽनन्ताः। त्रियोगवतां मध्ये मासादनसम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयोऽसंयससम्यग्दष्टयों देशसंयताः पल्यासंख्येयभागप्रमिताः । प्रमसाधारणस्थानवर्तिनः संज्येयाः । अयांगकेवलिनः सामान्याक्तसंख्याः।
वेदानुवादेन व वेदाः पुवेदाश्च मिध्यादृष्टयोऽसंख्येयाः श्रेण यः प्रतरासंख्येयभाग- १५ प्रमिताः । नपुंसकवेदा मिथ्यादृष्टयोऽनन्तानन्ताः। नावेदा नपुंसकवेदाश्च सासादनसम्बहष्टयादिचतुर्गुणस्थानवर्तिनः सामान्योक्तसंख्याः । प्रमत्तसंवतादयश्चतुर्गुणस्थानतिनः संख्येयाः । पुवेदाः सासावनसम्यग्दृष्ट्यादिचतुर्गुणस्थानवर्तिनः" सामान्यक्तिसंस्थाः । प्रमत्तस्यतादिचतुर्गुणस्थानबर्तिनः संख्ययाः सामान्योक्तसंख्याः । अवदा अनिवृत्तिबादरादयः षड्गुणस्थाना. सामान्योक्तसंख्याः ।।
कषायानुवादेन कोधमानमायासु मिथ्याष्टि-ससादनसम्यग्दृष्टि-सभ्यम्मियादृष्टि असंयतसम्यग्दष्टि-संवतासंयताः सामान्योक्तसंख्याः। प्रमत्तसंबतादयश्चत्वारः संख्ययाः। छोभकषायाणामपि उक्त एव क्रमोस्त, परन्तु अयं विशेषा यत् सूक्ष्मसाम्परायसयताः सामान्योक्तसंख्याः । अकषाया उपाशान्तकषावादयश्वत्वारः सामान्यांतसंस्थाः।
ज्ञानानुवादन मस्यज्ञानिनः श्रुताज्ञानिनो मिथ्यारष्टयः सासादनसम्बम्हष्टयः २५ सामान्योक्तसंख्याः । कदवघयो मिनादृष्टयाऽसंख्येयाः श्रेणयः प्रतरासययमिताः। सासाइनसम्यम्दृष्टयो विभङ्गज्ञानिनः पल्योषमासख्येयभागममिताः । मतिश्रुतन्नानिनोऽसंयत्तसम्यगट्यादयो नवगुणस्थानाः सामान्योक्तसंख्याः। तृतीयमानिनः चतुर्थपञ्चमगुणस्था
1-घट्स०.५३-१३। २ घदखेप ३०७४ -८६ | ३-विवामि-आ०, ५०, ब०, द.। र-दयोदेश-भा०, ५०, द. । ५ पटलं. दू० ८५-१०२। ६ षट्स. द्र० ३.३-१२३ । ७-गुणमर्तिनः भा., स. १.। ८ पद्स. व. १२४-१३४, ९ सामान्योकसंख्या आ०, ब०, इ. । -नः संख्येचा सा-आ०, ०,१० । ११ पद्ख०. १३५-१४. १२-विसंय-वा० । १३ 0.13-101