________________
तस्वार्थचौ "अट्ठेर सयसहस्सा अट्ठाणउदो य तह सहस्साई।
संखा जाव जिणाणं पंचव सया विउत्तरा होति ॥" ] सर्वेऽयेते प्रमशाद्ययोगकेवल्यन्ताः समुदिता उत्कर्षेण यदि कदाचिदेकरिमन् समये भवन्ति तदा त्रिहीननवकोटिसंख्या एव भवन्ति ।। ८९९९९९९७ ॥ अक्तच
"सत्ताई अहंता छष्णषमा य संजदा सब्वे ।
अंजुलिमउलियहत्थों वियरबसुद्धो गर्मसामि ॥" [ ] इति सामान्यसंख्या समाता।
अथ विशेषसंख्या प्रोग्यवे-विशेषेण गस्यनुवादेनं नरकगतौ प्रथमनरकभूमौ नारका मिथ्यादृष्टयोऽसंख्याताः श्रेणयः। कोऽर्थः ? प्रतरासंख्येयभागप्रमिता इत्यर्थः ।
१० अथ केयं श्रेणिरिति चेत् ? उच्यते-सप्तरज्जुकमयी मुक्ताफलमालावत् आकाशप्रदेमार्गदर्शक :- आचार्य प्रायोगिालयोहासाबविशेष इत्यर्थः। प्रतरासंख्येयभागप्रमिता इति यदुक्तं
स प्रतरः कियान् भवति ? श्रेणिगुणिता श्रेणिः प्रतर उच्यते । प्रत्तरासंख्यातभागप्रमितानामसंख्यातानां श्रेणीनां यावन्तः प्रवेशाः तावन्तस्यत्र नारका इत्यर्थः। 'द्वितीय
नरकभूम्यादिषु सप्तमी भूमिर्यावत् मिथ्यारष्ट्यो नारकाः श्रेयसस्येयभागप्रमिताः । १५ स चासंख्येयभागः असंख्येययोजनकोटिकोटयः । सर्वासु नरफभूमिषु सासादनसम्यग्दृष्टयः सम्यग्मिध्यादृष्टयः असयंतसम्यग्दृष्टयश्च पल्योपमस्याऽसंख्येयभागममिताः सन्ति । अथ सासादनादयः पुनरुच्यन्ते। तथा हि-देशविरतानां त्रयोदशकोटयः । सासादनानां द्विपञ्चाशत्कोटयः । मिश्राणां चतुरधिककोटिशतम् । असंयतसम्यग्दृष्टीनां कोटिशतानि सप्त । उताच
"तेरसकोटी देसे बावणं सासणे मुणेयव्वा ।।
तदुणा मिस्सगुणे असंजदा सत्तकोडिसया ॥" [ ] अन्न बालावबोधनार्थत्वात् पुनरूकदोषो न प्रायः।
अथ "तिर्यग्गतिजीयसंख्या कथ्यते । तत्र मिथ्याट्टयोऽनन्तानन्ताः, सासाइनसम्यग्दृष्टयः सम्यग्मिध्यादृष्टयोऽसंयतसम्यग्दृष्टयो देशसयताः पल्यासंख्येयभागमिताः। २५ मनुष्यगतौ मिथ्याश्यः श्रेण्यसंख्येमभागमिताः । स स्वसंख्येवभागः असंख्ये.
ययोजनकोटिकोटयः। सासादनसम्यग्दृष्टयः सम्यग्मिध्यादृष्टयः असंयप्तसम्यग्दृष्टयो
। अष्टैब बातसहस्राणि अनमतिश्च तथा सहस्राणि । संख्या यावत् जिनानां पञ्चैव शतं धुत्तरं भवति ।। ५ गो• जी० गा० १३१।-इत्थे तियरणशुझे आ•, व...| सप्तादि अन्साः षट् मयमध्याभ संयताः सर्वे । अक्षालिमुकुलितइस्तः त्रिकरणशुद्धः नमस्करोमि ॥ ५ प्रारभ्यते भा० ., व.। । षट्र० ० १७, १३ • "कादो सत्तरसेवायामो ।"-10 टी. द. ५. ३५। मषटलं.द. २२ । १ तेरहको-Ne,.,.,.पो.मी. गा. . . १५-१९ -योऽनन्ताः ....। षट्स....-५२१ल्येया यो-मा....