________________
स]
१९
प्रथमोऽध्यायः श्रीदर्शक लयमा सचिहासागरभवन्तिाहाहात चतुर्गुणस्थानयर्तिनामपि उपशमकानां समुदिताना पण्णवत्यधिकानि एकादश शतानि भवन्ति ।। ११९६ ॥
अपूछकरणानिवृत्तिकरणसूक्ष्मसाम्परायक्षीणकषाचायोगकेवलिनश्च- एतेषामष्टधा समयक्रमः पूर्ववद् द्रष्टव्यः, कंवलं तेषामुपशमकेभ्यो द्विगुणसंख्या । तदुक्तम्
"सोर्स अडदाल सट्ठी बाहसरी य चुलसीदी।
च्छष्णउदी अठुत्तरअठुत्तरसयं च बोधव्वा ॥" ३२४८६०।०२।८४।५६।१०८१५८ ।
बत्रापि एको वा द्वौ वा त्यो वा इत्याधुत्कृष्टाटसमयप्रवेशापेक्षयोक्तम् , स्वकालेन समुदिताः प्रत्येकम् अष्टनवत्युत्तरपञ्चशतपरिमाणा भवन्ति ।। ५९८ || नन्वत्रापि पशसानि अष्टाधिकानि भयन्ति कथमष्टनवत्यधिकानि पञ्चशतान्युक्तानि ? सत्यम ; उपशम. १० हेषु यथा पञ्च हीयन्ते तथा क्षपके द्विगुणहानी 'दश हीयन्ते । तेन एकगुणस्थाने फवशतानि अष्टनवत्यधिकानि भवन्ति । ५३८ गुणस्थानपञ्चक्रवर्तिनां क्षपकाणां गुणसमुदिवानां दशोनानि त्रीणि सहस्राणि भवन्ति । तदुत्तम"वीणकसायाण पुणो तिष्णि सहस्सा दमणया भणिया ।" [ ] ।। २९९० ।।
सयोगकेवलिनामपि उपशमकेभ्यो द्विगुणत्वान् समयेषु प्रथमादिसमयक्रमेण १५ एको वा द्वौ वा त्रयो या चत्वारो वा इत्यादिद्वानिशहाद्युत्कृष्टसंख्यायावन् संख्याभेदः प्रतिपत्तव्यः ।
नन्वेवमुदाहृतक्षपकेभ्यो भेदेनाभिधानमेषामनर्थकमिति चेन; न ; स्वकालसमुदितसंख्यापेक्षया तेषां तेभ्यो विशेषसम्भवात् । सयोगकालनो हि स्वकालेन समुदिता लक्षपृथक्त्वसंख्या भवन्ति । अष्टलक्षाटनतिसहसवयोधकपकचशतपारमाणा भयन्ती- २० त्यर्थः ।। ८९८५०२।। तदुक्तम् -
..
-..---
.
.
. .---
-----
-
---
, "सकरसपमाणजीवसहिदा सन्य समया जुगवं ण लति त्ति के वि पुश्रुत्तपमाण पंचूग करेंति । पद पंचूर्ण वरखाण पवाइजमा दक्विणमाइरियपपरामानिदि जं बुरा हाइ । पुश्चत्तवस्खाणमपनाइजमाणं वार्ड आइरिबपरंपरा अगागदमिदि गाय-यं ।"-धेटी 5पृ० १२ । पन्चसं. लोक ५। २ द्विगुणा सं-आ०, २०, २०, ५० । "चउगई खवा अजागिकवली दवपमाण केवदिया ! पवेसण एका वा दो वा तिष्णि वा, उकरसंग अहोस सदं ।' घट खे० इ० ११ । ३ बावन्तभा०,०। ४ उद्धृतेयम् - घ. दी. ६० पूर १३ । मो० जी० गा• ६२७ । द्वात्रिंशत् अष्टचत्वारिंशत् पष्टिः वासप्ततिश्च चतुरदशीतिः । पग्णवतिरष्टोत्तराष्टोत्तरशतं च बोद्धव्याः ।। ५ इत्यायुस्त्वष्टायसमयमा० 1 ६ "एत्य इस अवणिदे दक्रिनगपाडवती वदि ।"-१० टीद्र० ९४ । क्षीणक्रयायाणा पुनः श्रीगि सहस्राणि दशोनानि भणिरानि। ८ "सजोगिकेवली दवषमाणेग केवडिया: पवेसणे एको का दो वा तिष्णि था, उकारण अद्दुतरसयं ।"-पट सं० २० १३। ५ त्रत्वारो इत्याग्रुत्कृष्टसंख्यान पापत् आ., १०, १.। १० उढतेयन्-ध- टी० ० ० ५६ । गोर 'जी. ६२० ।