________________
[१५८ " मार्गदर्शक :- आचार्य श्री सुविहितामको म्हाराज सिसृणां कोठीनामुपरि नकार्ना कोटीनामधस्तात् पृथक्त्वमिति संज्ञा । तथापि प्रमतसंयसा न निर्धारयितुं शक्याः । तेन तत्संख्या कथ्यते-कोटिपश्चकं विनवतिलक्षा अष्टानयतिसहस्राः शतद्वयं षट् च वेदितव्याः ५५.३९८२०६ । अप्रमत्तसंयता संख्येयाः।
सा संख्या न सायप्ठ इति चेत; अफयते-कोटिद्वयं षण्णवतिलक्षा नवनवतिसहस्राः ५ शतमेकं त्रयाधिकम् । प्रमत्तसंयतार्धपरिमाणा इत्यर्थः । २९६९९१०३ । सदुक्तम्' -
"छस्सुण्ण-वैण्णि-अट्ठ य णय-तिय-णव पंच होति पम्मता ।
ताणद्धमप्पमचा गुणठाणजुगे 'जिणुट्ठिा ।" [ ] अपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायोपशान्तकपायाः चत्वार उपशमकाः । ते प्रत्येक एकत्रकत्र गुणस्थाने अष्टमु अष्टसु समयेषु एक िमनेकस्मिन्समये यथासंख्य १० षोडश-पतुर्विशति त्रिंशत्-पट्त्रिंशत् - द्विचत्वारिंशत्-अप्रचत्वारिश-चतुष्पश्चाश-चतुष्प
व्चाशत् मवन्तीति । अष्टसमयेषु चतुर्गुणस्थानवर्तिनां सामान्येन उत्कृष्टा संख्या१६।२४॥३०॥३६॥४२॥४८॥५४।५४ । विशेषेण तु प्रथमादिसमयेषु एको वा द्वौ वा त्रयो वा चैत्यादि षोडशाद्युत्कृष्टसंख्या यावत् प्रतिपत्तव्याः । उक्तरुच
"सोलसगं चदुबीस तीस च्छत्तीसमेव जाणाहि।
__ वादाल अडदालं दो चउवण्णा य उवसमग्गा ॥"[ ] ते तु स्वकालेन समुदिताः संस्येया भवन्ति नवनवत्यधिकशतत्यपरिमाणा “एककत्र गुणस्थाने भवन्तीत्यर्थः । २९९ । तदुक्तम् -
"पवणवदो एकठाण उवसंता ।" [ ] ननु "चाटसमयेषु षोडशादीनां समुदितानां चतुरधिकं शतत्रयं भवति कयमुक्त २० नवनवत्यधिकं शतद्वयम ? सत्यम् । "अष्टसमयेषु औपशमिका निरन्तरा भवन्ति परिपूर्णा
K
-स्तात्तु पू-साथ, ब०, द. | २ "पुधनमिदि तिण्ई कोहीणमुवरि णवह कोडीणं हेहदो जा संखा सा घेसव्वा ।"-१० टी०. 5. पृ० ८१ । ३ शक्काः भा०, २०,०। ४ पटसं० २० ८।५-मेकं अधि-भा, ब.। ६ “वृत्तं च-तिगहियसदगावणउदी छण्णउदी अप्पमत्त बे कोडी। पंव २ रेगउदी गवविसया छ उत्तरा चे य "-4. टी. द. पृ. ।। पो० मी. गा० १२३६७ जिदिडा ता.., २०, २० । षट् शून्यम द्वौ अष्ट च नव त्रीणि नव पञ्च भवन्ति प्रमत्ताः । तेषामईमप्रमत्ता गुणस्थानयुगे जिनोहिष्टाः ।। ८ “चदुण्हमुवसामगा दवपमाणेण केवडिया ? पवेसण एको वा दो या तिणि वा उकस्सेण च उवष्य ।"-पटसं० २०११ आधगुणसमयेषु एकमा० ब०, ब.। १. ध. टी. पृ. ५ , षोडशचतुर्विंशतित्रिंशत्पत्रिंशदेव जानीहि वाचत्वारिंशतः अधचत्वारिंशत् दी चतुःपञ्चाशत् च उपशमकाः || १२ एकत्रयिक गुण-ता। 11-ठाणे. उ-पा०,.२०. २० । नव नव दो एकस्थान उपशान्ताः | १५ चाष्टमस-आ.,.,१०। १५-धिकशत-मा०, १०, ६० । १६ अष्टमस-आ०, प० ।