________________
१८]
१७
प्रथमोऽध्यायः लेखामुवादेन कृष्णनीलंकापोतलेवासु मिथ्याट्यादीनि पत्यारि गुणस्थानानि भवन्ति । लेजपालेश्ययोरादितः सप्त गुणस्थानानि । शुक्ललेणयामावितस्त्रयोदश गुणस्थानानि सन्ति । चतुर्दश गुणस्थानमलेश्यम् । भव्यानुवादेनं भव्येषु चतुर्दशापि गुणस्थानानि भवन्ति । अभव्येषु प्रथममेव
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज गुणस्थानं सत्।
___ सम्यक्त्वानुवादेने क्षायिकसम्यक्त्वे असं पतसद्दष्ट्यादीनि एकादश गुणस्थानानि भवन्ति । वेतकसम्यक्त्वे चतुर्थादीनि चत्वारि । औपशामिकसम्यक्त्वे चतुर्थादानि अष्ट गुण- . स्थानानि सन्ति। सांसादनसम्बनी सासादनगुणस्थानमे कमेव । सम्मग्मिध्यादृष्टी सम्यारमध्यादृष्टिगुणस्थानमेकमेव । मिध्याही मिमादृष्टिगुणस्थानमेकमेव।। ___संयनुवादेने सन्निषु आदितः द्वादश गुणस्थानानि सन्ति । असजिषु प्रथममेव १० गुणस्थानं सत् । अन्त्वगुणस्थानद्वयं सयसंझिव्यपदेशरहितम् ।
आहारानुवादेन आहारकेषु आदितः त्रयोदश गुणस्थानानि सन्ति । अनाहारकेषु विमगतिषु मियादृष्टि-सासादनसदृष्टि-अर्सयतसदृष्टिगुणस्थानत्रयमस्ति । समुद्धाताक्सरे सयोगकेवली अयोगफेवली । सिद्धाश्च गुणस्थानरहिताः । इति सत्प्ररूपणा समाप्ता ।
अथ संख्याप्ररूपणा प्रारभ्यते । संख्या द्विप्रकारा-सामान्यविशेषभेदात् । सामा- १५ न्येन मिथ्यादृष्टयो" जीवा अनन्तानन्तसंख्याः । सासादनसम्यग्दृष्टयः सम्बग्मियादृष्टयः असंयत्तसम्यग्दृष्टयो देश संयताश्च पल्पोपमासंख्येयभागसंख्याः । तथाहि-"द्वितीये गुणस्थाने वापञ्चाशत्कोटयः ५२००००००० । "तृतीये गुणस्थाने चतुरधिकशतकोटयः १०४२०००००० | चतुर्थ गुणस्थाने सप्रशतकोटयः ७००००००००० । पञ्चमगुणस्थाने त्रयोदशकोटयः १३००६८००० । उक्तञ्च -
"तेरहकोडी देसे पावण्णा सासणा मुणेयवा।
मिस्सम्मि य ते दूणा असंजया सत्तसयकोडी ॥" [ ] प्रमत्तसयताः" कोटिपृथक्वसंख्याः । पृथक्त्वमिति कोऽर्थः ? आगमभापया
१ षट्खं० १११३६-१७. १ २-लकण-भा., ०१०। ३-नि भवन्ति शु-या। षटसं. १।१४२-१४३ । ५ षट्वं० १।१५-1१७ । सासादनस्य सम्य-ता. | " पटक. 1१0३-१७४। प्रथममेकमेष भा.,401 संशासंशि-आ०,०,१०० पटव०७४1011 षट्स इ.२ । १२ षटसं० २०६द्वितीयगु-मा०, २०, ५० । नृतीयगुभा०,०, द.। १५ "त्रुतं च तेरहकोडी देस बावण ॥अहवा, तेरहकोडी देसे पण्णास सासणे मुणेयवा | मिस्से वि य तदुगुणा असंजदे सत्तकोडिसया ॥"-४० टी० द.पू. २५६ । प्रयोदशकोटयो देश द्वापञ्चाशत् सासादना मन्तव्याः । मित्रे च ते दिगुणा असंयताः सप्तशतकोटयः ॥ १६-य त - भा०, ब, ज०, २०। १७ गो. जी. गा० ६४२ । १४ पटी... | स. सि. 1 | मो, जी. गा० १२५।