SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [११८ मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज सत्वार्थवृत्ती योगानुवादेनं त्रिषु योगेषु सयोगकेवल्यन्तानि त्रयोदश गुणस्थानानि ध्रि पन्ते । तत्पश्चादयोग केवली। वेदानुवादेन त्रवाणां वेदानाम् अनिवृत्तिपादरा नानि नव विद्यन्ते । वेदरहितेषु' अनिवृत्तियादराद्ययोगकेवल्यन्तानि षट् गुणस्थानानि दातव्यानि । ननु एकस्यैव अनि५ वृत्तियादरगुणस्थानरप सवेदत्वमवेदस्वञ्च कथमिति चेत् ? भण्यते-अनिशिगुणस्थानं षट्मागीक्रियते । तत्र प्रथमभागत्रये वेदानामनिवृत्तित्वात् सवेदत्वम् । अन्यत्र वेदानां निवृत्तित्यादवेदत्वम् । ___षावानुवादेर्ने क्रोधमानमायासु अनिवृत्तिबादरगुणस्थानान्तानि नव दातव्यानि । लोभकषाये मिथ्यामुष्ट यादीनि दश । उपशान्तकषायक्षीणकषायसयोगकेवल्ययोगके१० बलियतुष्टये अकषायाः। मानानुशदेने मत्यज्ञानश्रुताज्ञान विभङ्गज्ञानेपु आधै गुणस्थानद्वयमस्ति । सम्यम् मिध्याः ज्ञानमज्ञानञ्च केवलं न सम्भवति तस्याज्ञानत्रयाधारत्वात् । उक्तञ्च ___ "मिस्से पाणत्तयं मिस्सं अण्णाणत्तयेण" [ ] इति । सेन ज्ञानानुवादे मिश्रस्यानभिधानम् , तम्याज्ञानप्ररूपणायामेवाभिधानं ज्ञानं १५ ज्ञातव्यम् , ज्ञानप यथावस्थितार्थविषयत्वाभावान् । मतिश्रुतावधिज्ञानेषु क्षीणकषायान्तानि असंयतसम्यग्दृष्टयादीनि नव वर्तन्ते । मनःपर्ययज्ञाने प्रमत्तसंयतादीनि झोणकषायान्तानि सप्त गुणस्थानानि सन्ति । "केवलज्ञाने सयोगोऽयोगश्च गुणस्थानद्वयं वर्तते । ___ संयमानुवादेर्न सामायिकच्छेदोपस्थानशुद्धिसंयमद्वये प्रमत्तादोनि चत्वारि गुणस्थानानि । “परिहारविशुद्धिसंयमे प्रमनाप्रमत्तनम् । सूक्ष्मसाम्परायशुद्धिसंयमे सूक्ष्मसा२० म्परायगुणस्थानमेकमेव । यथाख्यातबिहारशुद्धिसमे उपशान्तकषायादीनि चत्वारि गुणस्थानानि भवन्ति । देशसंगमे देशसंयमगुणस्थानमेकमेव । असंयत्ता आदिगुणस्थानचतुष्टये भवन्ति । दर्शनानुयादेनं चक्षुरचक्षुर्दर्शनयोः आदितो द्वादश गुणस्थानानि भवन्ति । अवधिदर्शने असंयतसदृष्यादीनि गुणस्थानानि नव भवन्ति । केवलदर्शने "सयोगायो२५ गद्वयं भवति । १ षट्खं० 1180-100। २ घटखं० १.१.१-१.३ । ३ षटखं० १।१०। ४ पर खे० 11५१-११५ । '-लिनश्च येते क -मा., य., ह । ६ षट्वं० १।११५-२२ । • आद्यगुणता. "सम्मामिन्छाइटठिठाणे तिणि चि गाथाणि आण्णाणेण मिस्साणि | आभिणियोदियणाणं मदिअण्णाण मिस्सियं, मुदणाणं सुदअण्णागेण पिस्सियं, ओहिणाग त्रिभंगणागेश मिस्सियं, सिणिण विणाणाणि अण्णाणेण मिस्साणि वा ॥"-पटर, १।११५। १ सम्बगियाहानिस्य । १० "केवलणाणी तिसु ठाणेसु सजोगकेवली अजोगवली सिद्धा चेदि ।”-षटख० १।१२२ । ११ षट्व०१।१२५. १२६ । १२ परिदारशुद्धि-ता० । १३ षट्रपं० १।१३२-१३४ | १४-नि नव गुणस्थानानि भव-मा०, म, १०। १५ "केवलदसणी तिस हाणेसु सजोगिकेवली अजोगिकेवली सिद्धा वेदि ।"-षट् स्खें1|३५ / -. -.--
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy