________________
90
तत्त्वार्थवृसौ
[११८ एवं संख्येयविकल्पं सम्यग्दर्शनप्ररूपकशब्दानां संख्यातत्वान् । अखायक-श्रद्धासठयभेदादसंख्येया अनन्ताश्च सम्यग्दर्शनस्य भेदा भवन्ति । तदपि करमाल् ! अद्धायकानां भेदोऽसंख्यातानन्तमानावच्छिन्नः श्रद्धायकवृत्तित्वात अद्धेयस्याप्येतदवच्छिन्नत्वम्, असंख्येयानन्तभेदस्तद्विषयत्वात् । एवं निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानविधिर्यथा ५ योजितस्तथा जाने चारित्रे च सूत्रानुसारेण योजनीयः ।
आस्रवो द्विविधः-शुभाशुभविकल्पान् । तत्र कायिक आसषः हिंसानृतस्तेयाब्रह्मादिषु प्रवृत्तिनिवृत्ती । वाचिकालवः परुषाक्रोशपिशुनपरोपघातादिषु वचस्सु प्रवृत्तिनिवृत्ती । मानस आत्रयो मिथ्याश्रुत्यभिप्रातेासूयादिषु मनसः प्रवृशिनिवृत्ती ।।
बन्धो द्विविधः-शुभाशुभभेदात् । चतुर्धा-प्रकृतिस्थिस्यनुभवप्रदेशभेदात् । २५ पञ्चधा-मिध्यादर्शनाविरतिप्रमादकपाययोगभेदात् । अष्टधा-शानावरणादिभेदात् ।।
आस्रवभेदात संवरोऽपि तद्भेदः । “आस्रवनिरोधः संवरः" [त० सू० ९।१] इति वचनात् ।
निर्जरा द्विधा यथाकालीपकमिकभेदान् | अष्टधा-ज्ञानावरणादिभेदात् । मार्गदर्शक :- आचार्य श्री सुविधांसांगर जी महाराज
"ज्ञान सामान्यादेकम् । द्विधा-प्रत्यक्षपरोक्षतः । पञ्चधा-मत्यादिभेदात् ।
चारित्र सामान्यादेकम् । विधा-यालाभ्यन्तरनिवृत्तिभेदात् । त्रिघा-उप (औप) शमिक-क्षायिक-मिश्रभेदात् । पञ्चधा-सामायिक-छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यातभेदात् । इत्यादिविधान वेदितव्यम् ।।
अथ जीवादीनामधिगमो यथा प्रमाणनयैर्भवति तथा निर्देशादिमिःषभिश्च भवति तथान्यैरपि कैश्चिदुपायैरधिगमो भवति न वा ? इति प्रश्ने सूत्रमिदमुच्यते२० सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८॥
'सत्' शब्दो यद्यष्यनेकार्थो वर्तते, “साध्वर्चितप्रशस्तेषु सत्येऽस्तित्वे च सन्मतः।" [ ] इति वचनात् , तथाप्यत्रास्तित्वे गृह्यते नान्यत्र । सञ्जयाशब्देन भेदगणना वेदितव्या। क्षेत्रं निवास उच्यते । स तु वर्तमानकालविषयः । क्षेत्रमेव त्रिकालगोचरं स्प
शैनमुच्यते । मुख्य-व्यावहारिकविकल्पान् कालो द्विप्रकारः। विरहकालोऽन्तरं कथ्यते । २५ औपशमिकादिलक्षणो भावः । परस्परापेक्षया विशेषपरिज्ञानमल्पबहुत्वम् । सम संख्या
व क्षेत्रं च स्पर्शनं च कालश्चान्तरं च भाववाल्पबहुत्वं च सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वानि, वैस्तथोक्तः । चकारः परस्परं समुपये वर्तते । तेनायमर्थः-न फेवल
१.त्वात् एवं भा०, ब०, द. | २-विधानतः वि-मार, ०, २० । ३ हिंसास्तेया-ता, ..। ४-दात् आमव-मा०. 4०, ६० । ५ द्विविधा आ०, २०, ५० । ६-कालोपक्रमिकानोपक्रमिकभे-भा०, ब०, १०। ७ "संतपरूवणा दव्यपमाणाणुगमो नेताणुगमो फोसणाणुगलो कालाणुगमो अंतराणुगमो भावाणुगमो अन्याबहुगाणुगमो चेदि ।"-पसडा० ।। ८ "सत्ये साधी विद्या माने प्रास्तेऽम्पर्चिते च सत् ।" इस्कार।