________________
वरस्य जघन्या स्थितिरन्तमुहूर्तः । उत्कृष्टा पूर्वकोटी देशोना । निर्जराया जघन्या स्थितिरेकसमयः, उत्कृष्टा अन्तर्मुहूर्तः । मोक्षस्य स्थितिः साग्रनन्ता ।
1. विधानम् - सम्यग्दर्शनं कतिभेदम् ?' इति केनचित् पृष्ठे सामान्येन सम्यग्दर्शनमैकमेव । विशेषेण निसर्गजाधिगमजविकल्पात् द्विविधम उपशम-वेदक- क्षायिकभेदात् १० विविधम्। दशविधव । तदुक्तम्
ना
看
-1:
०
प्रथमोऽध्यायः
१२
निर्मुहूर्तः । कायासवस्य च जघन्येन एकसमयः, उत्कर्षेणानन्तकालः । तत्कंथwwww: स्थिते ? एकस्मिन्नेव कार्य मृत्या मृत्वा स एव जीव उत्पद्यते, अन्ये अन्य 1. बन्धस्थितिर्वेदनीयस्य जघन्या द्वादश मुहूर्ताः । नामगोत्रयोरष्टौ मुहूर्ताः । शेषाणामधन्वा स्थितिः । ज्ञानदर्शनावरण वेदनीयान्तरायाणामुत्का स्थितिः त्रिशत्सागमोदीकोटयः | मोहनीयस्योत्कृश स्थितिः सप्ततिसागरोपमकोटो कोट्यः । नामगोत्रयो- ५ स्थितिविंशतिखागरोपमकोटीकोट्यः । आयुष्कर्मण उत्कृष्टा स्थितिः त्रयस्त्रिंशत्सागरा
-
“ आज्ञा मार्ग समुद्भवमुपदेशात् सूत्रबीजसंक्षेपात् । मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज 'विस्ताराभ्यां भवमव परमावादि गाई च ॥ १ ॥”
"अस्या आर्याया विवरणार्थं वृत्तत्रयमाह । तथा हि
"आज्ञा सम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैत्र त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रदधन्मोहशान्तेः । मार्ग श्रद्धानमाहुः पुरुषवरपुराणोपदेशांपजाता या संज्ञा नागभाब्धिप्रसृतिभिरुपदेशादिरादेशि दृष्टिः ॥ १ ॥ आचारसूत्रं सुनिचरणविधेः सूचनं श्रद्दधानः सूक्तासौ सूत्र दृष्टिर्दुरधिगमगतेरर्थसार्थस्य बीजैः । कैश्विजातोपलब्धैरसमसमवशाद् बीजदृष्टिः पदार्थान्
[ आत्मानु० ० ११]
संक्षेपेणैव बुद्ध्वा रुचिमुपगतवान् साधुसंक्षेपदृष्टिः ॥ २ ॥ यः श्रुत्वा द्वादशाङ्ग कुतरुचिरिह तं विद्धि विस्तारदृष्टि संजातार्थात्कुतश्चित्प्रचच नवचनान्यन्तरेणार्थदृष्टिः । दृष्टिः साङ्गाङ्गवाल प्रवचनमवगाह्योत्थिता याऽवगाढा कैवल्य लोकिताथै रुचिरिह परमाबादिगादेति रूह || ३ || " [ आत्मानु० ० १२-१४ ]
५न्तर्मुहूर्ताः ६० आ०, ब०
,
२ कथं तत्कालस्थितिः आ०, ब० । कथमनन्तकाल स्थितिः
० । ३ अन् वा ३० आ०, ब०
।
४ आयुकर्मणः सा० । ५ द्विधम् आ०, ब० । ३ बिस्तरा - सोपलब्धेरन्द्र ।
वाक्यमिदं वा प्रतौ नास्ति ।
१५
२०
२५