________________
सत्त्वार्थवृत्ती
__ [ ११७ मास्ति, जातिस्मरण-धर्मश्रवण-जिनमहिमदर्शनानि च वर्तन्त । नवप्रवेयकदेवानां केषाकिचज्जातिस्मरणम् , अपरेशं धर्मश्रवणम् । प्रैवेयकवासिनामहमिन्द्रत्वात् कथं धर्मश्रवणमिति चेन् ? उच्यते-तत्र कश्चित् सम्यग्दृष्टिः परिपाटी करोति, शास्त्रगुणनिकां करोति, सामाकर्यान्यः कोऽपि तत्र स्थित एव सम्यग्दर्शनं गृहाति । अथवा, प्रमाणनयनिक्षेपास्तेषां ५ न विद्यन्ते, तत्त्वविचारस्तु लिङ्गिनामिव विद्यत इति नास्ति दोपः । अनुदिशानुत्तरबिमानदेवास्तु पूर्वमेव गृहीतसम्यक्त्वास्तत्रोत्पद्यन्त 1 तेन तेषां जातिम्मरणधर्मश्रवणकल्पना नास्ति।
___ अधिकरणं द्विप्रकारम्-अभ्य(आभ्यन्तर-बाह्यभेदान् । (आ)भ्यन्तरं सम्यग्दर्शनस्याधिकरणमात्मैय | वाह्यमधिकरणं सम्यग्दर्शनस्य चतुर्दशगज्यायामा एकरजुविष्कम्भा १० लोकनाडी वेदितव्या। जीवाकाशपुद्रलकालधर्माधर्माणां निश्चयनयन स्वप्रदेशा एवाधि
करणम् । व्यवहारेण आकाशरहितानामाकाशमधिकरणम् । जीवस्य शरीरक्षेत्रादिर वधिकरणम् । मुदलकुटाद्विपुद्गलानां भूम्याटियाधारः । जीवादिद्रव्यगुणपर्यायाणा
मार्गदर्शक:- आचार्य श्री सुविधिसागर जी महाराज ज्ञानसुपादिरूपादिरधिकरणं-घटादीनां (रूपादिघटादीनां ) जीवादिद्रव्यमेवाधिकरणम् । इत्याद्यधिकरणं वेदितव्यम् ।
औपशमिकस्य सम्यग्दर्शनस्य उत्कृष्टा निकृष्टा च स्थितिरन्तर्मुहूर्तः । क्षाथिकस्य सम्यग्दर्शनस्य स्थितिः संसारिजीयस्य जघन्यान्तर्मुहूर्तिकी ( स्तमौहूर्तिकी ) । उत्कृष्टा तु त्रयस्त्रिंशत्सागरोपमानि । कथम्भूतानि त्रयस्त्रिंशत्सागरोपमानि ? अन्तर्मुहूर्ताधिकाष्टवर्षहीनपूर्वकोटियसहितानि । तत्पश्चात् क्षायिकसष्टेः संसारो निवर्तते । तथा
हि-कश्चित् कर्मभूमिजो मनुष्यः पूर्वकोट्यायुरुत्पन्नी गर्भाष्टमवर्षानन्तरमन्तर्मुहूर्तेन २० दर्शनमोहं क्षपयित्वा क्षायिकसदृष्टिभूत्वा तपो विधाय सर्वार्थसिद्धावुत्पद्य ततश्च्युत्वा
पूर्वकोट्यायुरुत्पद्य कर्मक्षयं कृत्वा मोक्षं याति, भवत्रयं नातिकामति । मुसजीवस्य साद्यनन्ता झायिकसम्यग्दर्शनस्य स्थितिर्वेदितव्या ।
वेदकस्य जघन्या स्थितिरान्तमौहूर्तिकी । वेदकस्योत्कृष्टा स्थितिः षट्षष्टिसागरोपमानि । सा कथम् ? सौधर्मे द्वौ सागरौ, शुके पोडश सागराः, शतारे अनादश सागराः, २५ अष्टमप्रवेयके त्रिंशत्सागराः, एवं पट्यष्टिसागराः । अथवा, सोधर्मे द्विरुत्पन्नस्य चत्वारः
सागराः, सनत्कुमारे सप्त सागराः, ब्रह्मणि दश सागराः, लान्तवे चतुर्दश सागराः, नवम4वेयके एकत्रिंशत्सागराः, एवं षट्षष्टिः । अन्त्यसागरशेष मनुष्यायुहीन क्रियते तेन षट्षष्टिसागराः साधिका न भवन्ति ।।
सर्वजीवानां द्रव्यापेक्षयाऽनाद्यनन्ता स्थितिः, पर्यायापेक्षया एकसमयाक्षिका ३० स्थितिः । वागास्त्रबस्य मानसास्रवस्य च जघन्यन एकसमयः, उत्कर्पण घटिकाद्वयम् , मध्यमा
१५
-निव-द०, भा०, ५० २-न्ते तेषां श्रा०, २०, २० । ३-रधिकरणम्' इति पाठः निरर्थको भाति । ४. सम्यग्दृष्टेः श्रा०, प० । ५-श्चुरवा ताव.-रन्त हर्तिकी प्रा०, य०, २०, २० । .- सस-आर, ब., प० । ८-समयादिकस्थितिः द०, आ., 4.। ९ मनसासवस्य मा .।