________________
र
म:
it...
प्रथमोऽध्यायः
माता महेशक सामाजिक
धनिनां त्रियमसरोज परिहारविशुद्धिसंय
वेद प्राधिकं च । परिहारविशुद्धि संयतानामौपशमिकं कस्मान्न भवतीति चेत् ? परिहारविशुद्ध चौपशमिकसम्यक्त्वाहारकर्द्धानां मध्येऽन्यतरसम्भवे परं त्रितयं पति । पंकस्मिन मनःपर्यये तु मिध्यात्वपूर्वकौपशमिकप्रतिषेधो द्रष्टव्यो न वेकपूर्व
-
"मणपेज्जवपरिहारा उबसमसम्मत्त आहारया दोष्णि ।
एदेसिं य एगदरे सेसाणं संभवो णत्थि ॥ १ ॥” [ गो० जी० गा० ७२८] आहारया दोणि आहारकाहारकैमिश्र सूक्ष्मसाम्परायिकयथाख्यातसंयमिनामौपशायिकं च वर्तते । संयतासंयतानामसंयतानां च त्रितयं वर्तते ॥ ८ ॥ दर्शनानुवादेन चक्षुरचचुरवधिदर्शनिनां सद्दृष्टिमपि स्यात् । केवलिनां मेव ॥ ९ ॥
११
१- पर्याय- ब० । २-हारशुक्र- शा०, २०, ३०३ एकयती मन्व० त०] ४ कस्य प्रति देवष्टो ना०, ब० द० - कस्य प्रतिषेधां द्रष्ट०० १-पज्जय म० । ६ दोणि ०, ० । ७ मिश्रः द० आ०, ब० । त्रितयं च व-० । ९पिनि-ता०, ब० । सा०, ब० । ११ - नामाहार- भा० 1
आ०, ६०, १० क्षायिकम्
१०
श्यानुवादेन षड्लेश्यानां सम्यक्त्वत्रयमपि स्यात् । निर्देश्यानां " क्षायि कमेव ॥ १० ॥
भध्यानुवादेन भव्यानां त्रयमपि । अभव्यानामेकमपि नास्ति ॥ ११ ॥ सम्यक्त्वानुवादेन यत्र यत्सम्यक्त्वं तत्र तदेव ॥ १२ ॥
संज्ञानुयादेन संज्ञिनां सम्यग्दर्शनत्रयमपि असंज्ञिनामेकमपि नास्ति । ये तु न झिनो नाप्यसंज्ञिनस्तेषां क्षायिकमेव ॥ १३ ॥
आहारानुवादेन आहारकाणां सम्यग्दर्शन त्रयमपि । छद्मस्थानाम नाहारकाणां त्रितमपि सम्यग्दर्शनम् । समुद्वातप्राप्तानां केवलिनां क्षायिकमेव ॥ १४ ॥
सम्यग्दर्शनस्य साधनं द्विप्रकारम् - आभ्यन्तर बाह्यभेदात् । तत्राभ्यन्तरं सम्यग्दर्श---नस्य साधनं दर्शनमोहस्योपशमः क्षयोपशमः क्षयो वा ।
माझं सम्यग्दर्शनस्य साधनं नारकाणां प्रथमद्वितीयतृतीयनरकभूमिषु केषाचिजातिस्मरणं केषाविचद्धर्मश्रवणं केपाञ्चिद्वेदनानुभवनम् | चतुर्थ्यादिसप्तमी पर्यन्तासु . नरभूमिषु नारकाणां जातिस्मरणवेदनाभिभवी सम्यग्दर्शनस्य साधनम्। तिर्यक्मनुष्याणां २५ ..जातिस्मरणधर्म श्रवणजिनबिम्बदर्शनानि । देवानां सम्यग्दर्शनस्य साधनं केषाचिज्जातिस्मरणम्, अन्येषां धर्मश्रवणम्, अपरेषां जिनमहिमदर्शनम्, इतरेषां देवर्द्धिदर्शनं सहसारपर्यन्तम् आनतप्राणतारणाच्युतदेवानां देवर्द्धिदर्शनं सम्यग्दर्शनस्य साधनं
१५
२०