________________
सास्वार्थवृत्ती
[१७ "दसणमोहकखवणापहवगो कम्मभूमिर्जादो दु । मणुसो केवलिमले णिहवगो चारि सव्वस्य ।"
[गो० जी० गा० ६४७] औपशमिकं भायोपशमिकं च सम्यग्दर्शनं पर्याप्तिकानामेष तिरश्चीनां भवति, ५ न त्वपर्याप्तिकानां तिरश्चीनाम् ।
एवं मनुष्यगतौ मनुष्याणां पर्याप्रापर्याप्तकानां क्षायिकं क्षायोपशमिकं च भवति । औरशमिकं पर्याप्तकानामेन, न त्वपर्याप्तकानाम् । मानुषीणां वितयमपि पर्याप्तिकानामेव, न वपर्याग्निकानाम् । क्षायिकं तु सभ्यक्त्वं यत् मानुपीणामुक्तं तत् भाववेदापेक्षयैव, द्रव्य
स्त्रीणां तु सम्यग्दर्शनं न भवत्येव । १० देवगतौ देवानां पर्याप्तापर्याप्तकानां सम्यग्दर्शनत्रयमपि भवति । अपर्याप्तावस्थायां
देवानां कथमोपशमिकं भवति, औपशमिकयुक्तानां मरणासम्भवान् ? सत्यम् ; मिथ्यात्वपूर्वकौपशमिकयुक्तानामेव मरणासम्भवोऽस्ति, वेदकपूर्वकोपशमिकयुक्तानां तु मरणसम्भ
वोऽस्त्येव । कथम् ? वेदकपूर्वकोपशमयुक्ता नियमेन श्रेण्यारोहणं कुर्वन्ति, श्रेण्यारूढात् मार्गदर्शकेचारिसमहर्मोनमाभूतायपेक्ष्याअवस्थायामपि देवानामौपशमिकं सम्भ१५ वति । विशेषेण तु भवनवासिनां व्यन्तराणां ज्योतिष्काणां च देवानां तद्देवीनां च क्षायिक
न वर्तते। सौधम्मैशानकल्पवासिनीनां च देवीनां क्षायिकं सम्यग्दर्शनं नास्ति । सौधम्मैशानकल्पवासिनीनाम्च देवीनां पर्याप्त( मि )कानामौपशमिक शायोपशमिक च यतते ॥ १ ॥
इन्द्रियानुवादेन पञ्चेन्द्रियसंझिनां सम्यग्दर्शनत्रितयमप्यस्ति । एकेन्द्रियद्वीन्द्रिय२० श्रीन्द्रियचतुरिन्द्रियाणामेकमपि नास्ति ॥२॥
कायानुवादेन त्रसकायिकानां त्रितयमपि भवति । स्थावराणामेकमपि नास्ति ॥३॥ योगानुवादेन त्रयाणां योगानां त्रितयमपि भवति । अयोगिनां क्षायिकमेकमेव ॥४||
वेदानुवादेन वेदत्रयस्य दृक्त्रयमपि भवति । अवेदानामौपशमिकं क्षायिक च ॥५॥ २५ कपायानुवादेन 'चतुःकषायाणां त्रितयमपि विद्यते । अकषायाणामौपशमिकं क्षायिकं च ॥६॥
__झानानुवादेन मतिश्रुतावधिमनःपर्ययज्ञानिनां त्रितयमपि दीयते । केवलिना क्षायिकमेव ॥७॥
१-जादा उ आ०। २-पासका-आ०, प०, व., द.। ३ वेदपूर्वकोप-ता । घेदकपूर्वकोपशमकसयु-१० । वेदकपूर्वकोपशमिकस यु-या। ४ कुर्वन्तु प०३ ५ श्रेण्यारोहात् भार, ब, । ६-क मध• । ७-वासिनां देवानां पर्या-ता० ।-वासिनीनां दे--. । वासिनीनां देवान ब..