________________
१७]
प्रथमोऽध्यायः प्रमाणाधीनो विफलादेशो नयाधीनः । स नयो द्विप्रकारः द्रव्यार्थिक-पर्यायार्थिकभेदात् । 'भावस्वरूपं पर्यावार्थिकनयेन ज्ञातव्यम् । नामस्थापनाद्रव्याणां बयाणां तत्त्वं द्रव्यार्थिफनयेन ज्ञातव्यम् । नामस्थापनाद्रव्यभावचतुष्टयं समुदितं सर्व प्रमाणेन ज्ञातव्यम् । तेन प्रमाणं सकलादेशो नयस्तु विकलादेश इति युक्तम् ।।
अथ प्रमाणनगरधिगता अपि जीवादयः पदार्था भूयोऽपि उपायान्तरेणाधि- ५ गम्यन्ते इत्य, चेतस्यवधार्य सूत्रमिदं सूरयः प्राहु:
निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥
निर्दिश्यत इति निर्देशः । निर्देशश्च स्वरूपकथनम् , स्वामित्वं च अधिपतित्वम् , पालाश चोत्पतिवाणाम् अगवाक्ष शिनमिति यावत्, स्थितिश्च कालांवधाः
रणम् , विधानं च प्रकारः, निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानानि, तेभ्यः निर्देश- १० स्वामित्वसाधनाधिकरणस्थितिविधानतः । एभ्यः पड़भ्यः अधिगमसम्यग्दर्श नमुत्पद्यते ।
____ तत्र 'सम्यग्दर्शनं किम् ?' इति केनचित् प्रश्ने कृते ते प्रति सम्यग्दर्शनस्वरूपं निरूप्यते-तत्त्वार्थश्चद्धानं सम्यग्दर्शनभिति निर्देशः । नाम स्थापना द्रव्यं भावो वा निर्देश उच्यते । 'कस्य सम्यग्दर्शनं भवति ?' इति सम्यग्दर्शनस्वामित्वप्रश्ने केनचित कृते सति ते प्रत्युच्यते-'सामान्येन सम्यग्दर्शनस्य स्वामी जीवो भवति' इति स्वामित्वमुच्यते। १५
विशेषेणे तु चतुर्दशमार्गणानुवादेन स्वामित्वमुच्यते । तत्र गत्यनुवादेन नरकगतौ सप्तस्वपि पृथ्वीषु नारकाणां पर्याप्तकानां द्वे सम्यक्त्वे भवतः-औषमिकं झायोपशमिकं च वेदनानुभवनादित्यर्थः। प्रथमपृथिव्यां पर्याप्तकानामपर्याप्तकानाकच क्षायिक क्षायोपशमिकच सम्यक्त्वमस्ति । कथम् ? नरकगतौ पूर्व बद्धायुष्कस्य पश्चात् गृहीतझायिकक्षायोपशमिकसम्यक्त्वस्य अधःपृबीपूत्पादाभावात् प्रथमपृथिव्यामपर्याप्तकानां २० क्षायिक क्षायांपशमिकञ्च वर्तते । ननु वेदकयुक्तस्य तिर्यङ्मनुष्यनरकेपुत्पादाभावात् कथमपर्याप्त कानां तेषां क्षयोपशमिकमिति ? सत्यम् । क्षपणायाः प्रारम्भकेन वेदकन युक्तस्य तत्रोत्पाद विरोधाभावान् । एवं तिरश्चामप्यपर्याप्तकानां क्षायोपशमिकत्व ज्ञातव्यम् ।
___ तिर्बग्गतौ तिरश्चा पर्याप्तकानामा पमिकं भवति । क्षायिक क्षायोपशमिकं पर्या- २५ सापर्याप्तकानामस्ति । तिरश्चीनां क्षायिकं नास्ति | करमादिति चेत् ? उच्यते-कर्मभूमिजो मनुष्य एव दर्शनमोहक्षपणायाः प्रारम्भको भवति । अपणायाः प्रारम्भकालान पूर्व सिर्यक्षु यद्धायुष्कोऽपि उत्कृष्टभोगभूमिजतिर्यकमनुष्येष्वेवोत्पद्यते न तिर्यकत्रीषु । तदुक्तम्
1-कारो भवति पर्याश्वार्थिकदच्यार्थिकभेदात् श्रा०, २०, ३० ।कारो भवति द्रव्या-व.। २ "शाम उवणा दविपत्ति एस दटियरस निकम्वेवो । भायो उ पज्जवअिस्स पावणा एस परमत्यो । "-सन्मति. १| स. सि. १६ । जयध० पृ. २६०। ३ कालावधानम् ताः। ४ तं प्रति सम्यग्दर्शनमि-प्रा०, ब०, द. ! ५- चतु-३०, ८०। ६-त्वमिति आ०, व., द.। ७ पूर्वबद्धा-. ।