________________
तत्वार्थवृत्त
[१६
कोsर्थः ? कर्म-नोकर्मभेद: । तत्र कर्म तावत् प्रसिद्धम् । नोकर्मस्वरूपं निरूप्यते - औदारिकवैकिविकाहारकशरीरत्रयस्य षट्पर्यातीनाञ्च योग्यपुद्गलानामादानं नोकर्म ।
भावजीवो द्विप्रकारः - आगमभावजीव - नोआगमभावजीवभेदात् । तत्रागमभावजीवप्राभृतविपयोपयोगाविष्टः परिणत आत्मा आगमभावजीवः कथ्यते । मनुष्य जीव५ प्राभृतविषयोपयोगसंयुक्तो वाऽऽत्मा आगमभावजीवः कथ्यते । नोआगमभावजीवस्वरूपं निरूप्यते - जीवनपर्यायेण समाविष्ट आत्मा नोआगमभावजीवः । मनुष्यजीव पर्यायेण वा समाविष्ट आत्मा नोआगमभावजीवः कथ्यते ।
मार्गदर्शक :- आचार्य एशियन सपैर निरामोक्षाणां पण्णां सम्यग्दर्शनज्ञानचारित्राणां त्रया णाञ्च नामादिनिक्षेपविधानं संयोजनीयम् । तत्किमर्थम् ? अप्रस्तुतनिराकरणार्थं प्रस्तु१० तस्य नामस्थापनाजीवादेर्निरूपणार्थं च ।
ननु 'नामस्थापनाद्रव्यभावतो न्यासः' इति सूत्रं क्रियताम्, तच्छद्रणं किमर्थम् ? साधूक्तम् भवता तच्छद्रग्रहणं सर्वसङ्ग्रहणार्थम्। तच्छदं विना प्रधानभूतानां सम्यग्दर्शनज्ञानचारित्राणामेव न्यासविधिः स्यात् तद्विपयाणां जीवादीनामधानानां भ्यासविधिर्न स्यात् । तच्छन्दमहणे सति समर्थतया प्रधानानामप्रधानानाञ्च १५ म्यासविधिर्निषेद्धुं न शक्यते ।
,
अथ 'नामादिप्रस्तीर्णाधिकृततत्त्वानामधिगमः कुतो भवति !' इति प्रश्ने सूत्रममुकयते -
प्रमाणनयैरधिगमः ॥ ६ ॥
प्रमाणे च नयाा प्रमाणनयाः तैः प्रमाणनयैः कृत्वा अधिगमः नामादिनिक्षेप२० विधिकथितजीवादिस्वरूपपरिज्ञानं भवति । ते प्रमाणे नयाञ्च वक्ष्यन्ते । तत्र प्रमाणं द्विप्रकारम्- स्वपरार्थभेदात् । नत्र स्वार्थं प्रमाणं श्रुतरहितम । श्रुतं तु स्वार्थे परार्थ च भवति । ज्ञानात्मकं श्रुतं स्वार्थम्, चचनात्मकं परार्थम् । 'वचनविकल्पास्तु नया उच्यन्ते । ननु नयशब्दः अल्पस्वरः प्रमाणशब्दो बहुस्वरः, "अल्पस्वरतर' तत्र पूर्वम्” [ का० २५१२ ] इति वचनाननयशस्य कथं पूर्वनिपातो न भवति ? साधूकं भवता । २५ तत्रैवापवादभूतं "यच्चार्चितं द्वयोः " [ का० २५/१३ ] इति सूत्र वर्तते । तेन प्रमाणस्याचितत्वात् पूर्वनिपातः । अभ्यर्चितं तु सर्वथा वलीयः । प्रमाणस्वार्चितत्वं कस्मात् ? नयानां निरूपणप्रभवयोनित्वात् । प्रमाणेनार्थं ज्ञात्वावधारणं नय उच्यते । तेन सकलादेश:
१ " उक्तं हि अवगणिवारण पयदस्य परूवणानिमित्तं । संवि[सण तच्चत्यवधारण च ॥ ध० टी० ० ३ ० ३१ । ६० ० ० १५३ । २ जीवादिनि आ०, ४०, द० । ३ - नानाञ्च भ्या-आ०, ब०, २० । ४-विधि निषेधं कर्तुं शक्यते प्रा० ० ६०५ सूत्रम् - आ०, ० । ६" प्रमाणं द्विविधं स्वार्थ परार्थञ्च" स० स० १६ । ७ "जावया बगवा तावदवा नेव होति जयवाया ।" - सन्मति० ३४७ । ८ अल्पस्वरं तच पूर्व-आ० ० द० । ९ “ तथा चोक्तं सकलादेशः प्रमाणाधीनो विक्लदेशो नवाधीनः " - स०स०] १२६ २