SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १॥५] प्रथमोऽध्यायः अथ सम्यग्दर्शनादिजीवादिव्यवहारव्यभिचारप्रतिपेनिमित्तं सूत्रमुच्यते--- नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ मार्गक्चमि म समाचार्य श्री दुरबिसमावश्नी मरमवारनादव्यभावाः, तेभ्यो नामस्थापनाद्रव्यमायतः, तेषां सम्यग्दर्शनादीनां जीवादीनाञ्च न्यामः प्रमाणनययोनिक्षेपः तल्यासः । अस्यायमर्थः अतद्गुणे वस्तुनि संव्यवहारप्रवर्तन निमित्त पुरुषकारात् हठात् ५ नियुज्यमानं 'संज्ञाफर्म नामकर्म कथ्यते । अतद्गुणे वस्तुनीति कोऽर्थः ? न विद्यन्ते शब्दप्रवृत्तिनिमित्तास्ते जगत्प्रसिद्धा जातिगुणक्रियाद्रव्यलक्षणा गुणा विशेपणानि यस्मिन् वस्तुनि तद्वस्तु अतद्गुणम्' तस्मिन् अतद्गुणे । तदुक्तम् "द्रव्यक्रियाजातिगुणप्रभेदैर्ड वित्थंक द्विजपाटलादौ । शब्दप्रवृत्ति मुनपो वदन्ति चतुष्ट यी शब्दविदः पुराणाः ॥ १।" [ ] १० काष्ठकर्मणि 'पुरसकर्मणि "लेपकर्मणि अक्षनिक्षेपे । कोऽर्थः ? सारिनिक्षेपे वराटवादिनिक्षेपे च सोऽयं मम गुरुरित्यादि स्थाग्यमाना या सा स्थापना कथ्यते । गुणैर्दुत गतं प्राप्त द्रवम, गुणान बा द्रुतं गतं प्राप्तं द्रव्यम् , गुणोष्यते द्रव्यम्, गुणान्वा द्रोष्यतीति द्रव्यम् । द्रव्यमेव वर्तमानपर्यायसहित भाव उक्यते । तथा हि-कोऽर्थः ? नामस्थापनाद्रममावान दर्शयति-नामजीयः, स्थापनाजीवः, १५ द्रष्ाजीचः भारजीवश्चेति चतुर्विधो जीवशब्दो न्यस्यते । जीवनगुणं विनापि यस्य कस्यचिन् जीवसंज्ञा विधीयते स नामजीव उच्यते । अक्षनिक्षेपादिषु जीत्र इति वा मनुष्यजीव इति वा व्यवस्थापमानः स्थापना जीव उच्यते । सारिचालनसमये 'अयमश्वः' 'अयं गजः' 'अयं पदातिः' इति जीवस्थापनैव वर्तते । द्रव्यजीवो द्विप्रकार:-आगमद्रव्यजीव-लोआगमद्रपजीवभेदात् । तत्र जीव- २० प्राभूतज्ञायी मनुष्वजीवनाभूतज्ञाची वानुपयुक्तो निःकार्य आत्मा आगमद्रव्यजीव उच्यते । नोआगमद्रव्यजीवत्रिप्रकारः-ज्ञायक्रशरार-भावि-तद्व्यतिरिक्तभेदान् । तत्र ज्ञायकशरीरं त्रिकालगोचरं यत् ज्ञातुः शरीरं तत ज्ञायकशरीरमुच्यते । सामान्यत्वेन नोआगमद्रमभाविजीवो न विद्यते । कस्मान ? जीवनसामान्यस्य सदैव विद्यमानत्वान । विशेषापेक्षया तु नोआगमद्रव्यभाविजीवस्तु विद्यत एव । कोऽसौ विशेषः ? कश्चित् जीवो गत्यन्तरे २५ स्थिती वर्तते,स मनुष्यभवप्राणिप्रति सम्मुखो मनुष्यभाविजीव उच्यते। अथवा, यदा जीवादिप्राभूत न जानाति अग्रे तु ज्ञास्पति तदा भाविनोआगमद्रव्यजीय उच्यते । तव्यतिरिक्तः नर्मि-इ. २ पुरुषाकारात् आ०, २०, ०, ६० । ३ संज्ञा नामकर्म ब० । ५ "नामजात्यादियोजना । यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते डिस इति । जातिशब्द जात्या गौरयमिति, गुगसन्देष गुणेन शुक्र इति । क्रियाशब्देषु त्रियया पाचफ इति । द्रव्यशन्देषु वण दण्टी विघाणीति ।" -प्र० स० दी। ३।३। ५ वित्यः काष्ठमयों मृगः । काठादिद्रव्य निमितको इवित्थ शति, फोतिक्रिया निमित्तकः कति, द्विजत्वजातिनिमित्तको विज इति, ईपद्रक्तगुणनिमित्तकः पाटल इति व्यवहारः। ६ दुहितका दिसूनचीवरादिविरचिते। ७ गोमयादिना लेपे ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy