________________
तस्वार्थवृत्ती
[१४ अथ 'कि तत् तत्त्वम , यस्य श्रद्धानं सम्मग्दर्शनं भवति ?' इति प्रश्न सुत्रमिदमुच्यतेजीवाजीवाऽऽस्वबन्धसंवरनिर्जरामाक्षास्तत्वम् ॥ ४ ॥
जीवश्वाजीचश्चाऽऽरवश्व बन्धन संघरश्न निर्जरा च मोक्षश्च जीवाजीवाऽऽस्रवन्धसंबरनिर्जरामोक्षाः, एते सप्त पनाशकिय भयुधिचिनादिशाकाहारेखा, ५ सा लक्षणं यस्य स जाब उपते । यस्त्र तु ज्ञानदर्शनादिलक्षण नास्ति म पुगलधर्माधर्मा
ऽऽकाशकाललक्षणोऽजीवः । शुभाशुभकर्मागमन द्वारलक्षण आरव उच्चत्ते । आत्मनः कर्मणश्च परस्परप्रदेशानुप्रवेशस्वभावो बन्धः । आननिरोधरूपः संवरः । एकदेशेन कर्मक्षयो निर्जरा : सर्वकर्मा यलक्षणो मोक्षः ।
सर्व फल जीवाधीन तेन जीवस्य ग्रहणं प्रथमम् । जीवस्योपकारकोऽजीवः, तेन १० जीवानन्तरमजीवग्रहणम । जीत्राजीवोभयगांचरत्वात् तत्सश्चादान योपादानम् । आनन
पूर्वको बन्धो भवतीति कारणा] 'आत्रवादनन्तरं बन्धवांकारः । बन्धप्रनिबन्धकः सपरा, तेन बन्धादनन्तरं संवराभिधानम् । संचन व निर्जरा भवताति कारणान संबरानन्तरं निजराकथनम् । मोक्षस्त्वन्ने प्राप्यत तेन मोक्षम्माभिधानमन्ते कृतम् ।
आस्रवन्धयोग्न्तर्भावात पुण्यपापपदार्थद्वदस ग्रहणं न कृतम् । एवं दाल१५ वोऽपि जीवाजीचयोरन्तभवति, तदग्रहणमध्यनर्थकम : सन्नः इह मोक्षशानं प्रधानभूतो मोक्षः, स तु अवश्यमेव वक्तव्यः । माक्षस्तु संसारपूर्वका भवति । संसारस्प मु पहनुराखयो बन्धश्च । माक्षरप मुख्य कारणं संवरा निर्जरा च । सेन कारणेन प्रधानहेतुमन्ती ससारमोक्षौ, संसारमोक्षलक्षणफलप्रदर्शनार्थमास्त्रवादयः पृथग्यपदिश्यन्ते । तत्रास्त्रब
बन्धयोः फल संसारः, संवरनर्जरयोः फलं मोक्षः, हतुहेतुमतोः 'फलत्वेन निदर्शनम , दृष्ट्या२० न्तभूनाश्चत्वारः तेषां चतुर्णामास्त्रवादीनां पृथग्व्यपदेशा निहितः विशेषेण प्रदर्शनार्थम् ।।
यदि संसारमोक्ष योर्मध्य एते चत्वारोऽन्तर्भवन्ति तहि पृथक किमिति उपपदिश्यन्ते ? साधूक्तं भवता, सामान्येऽन्तभूतस्यापि विशेफ्स्य भिन्नोपादान का हि दृश्यते, यथा क्षत्रियाः समागताः, तन्मध्ये शूरवापि समागत इत्युक्ते "शूर वर्मा कि क्षत्रियो न भवति? तथा आस्त्रवादयश्च ।
___ जीवादयः सप्त द्रव्यवचनानि, तत्त्वशब्दस्तु भाववाची', तेषां तस्य च समाना. धिकरणता कथं घटते 'जीवादयः किल तत्त्वम्' इति ? सत्यम ; अव्यतिरेकतया तत्त्व"भावाचारोषतया च समानाधिकरणता भवत्येव । “लिङ्गसङ्ख्याव्यनिक्रमस्तु न दृष्यते, अजहल्लिङ्गादित्वात् । एवं 'सम्बम्दानज्ञानचारित्राणि मोक्षमार्गः' इत्थवास योजनायम ।
१ किं तवं द । २- स्वामिना आ., ब०, द.। ३ मत ०। नालन-प्रा०, व० ।५ मनु व०। ६ परस्सरं -20 | भिवाग-द। मुख्यम:-:., ६० । सान्जाभ द., ब.। १.-र्थ दृ-द.। १ यूग्वापि कि 4.। १६-.ची सगा-जा- । -वाचकः रोभा०, २०, ५० । १३-भावाध्या रासपचारतया आ०, २०, २०। ६४ मोक्षाः इत्पत्र पुलिङ्गत्वं बहुवचनच 'तत्व' बल्यन च गपुमकैकवचनत्वम् इति व्यतिक्रमः ।