SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः केचित्तु आत्मनिर्वाणं प्रदीपनिर्वाणकल्पं परिकल्पयन्ति । तैरात्मनिर्वाणम्व विषाणकल्पनाशी परिकल्पना स्वयमाहृत्य समर्थिता, हटान् समर्थितेरर्थः । यद्येव रूपं मिया, तर्हि परमार्थ मोक्षस्वरूपं किम् ? तो कविष्यामो वयम् । मोक्ष प्राप्तरूपामपि प्रवादिनो विसंबदन्ते । केचिचारित्रनिरपेक्षं ज्ञानमेज मोहोपायं मन्यते । केचित् श्रद्धानमात्रमेव मोक्षोपायं जानन्ति । केचित् ज्ञाननिरपेक्षं ५ चारित्रमेव मोक्षोपायं जल्पन्ति । तदपि मिथ्या । व्य तैर्ज्ञानादिभिर्मि 1 ર न भवति । यथा कश्चिद व्याधिपराभूत व्याधिविनाश कपजज्ञानेनैवोल्लाघो न भवति भेषजोपयोग तथा विश्राम्मरेजीनमासले । यथा कश्विदौपथमारमपि औषधस्वरूपमजानन् उल्लाघो न भवति तथाऽऽचारवान प्यात्मज्ञानरद्दितो " मोक्षं न लभते । यथा कचिदीपवरुचिरहितः तत्स्वरूपं जानन्नप्योषधं नाचरति सोयु- १० ल्लाघो न भवति, तथारमा श्रद्धानरहित ज्ञानचारित्राभ्यां मोक्षं न लभते । तदुक्तम्"ज्ञानं पङ्गां क्रिया चान्धे निःश्रद्धं नाथ हृद्वयम् । ततो ज्ञानक्रियाश्रद्धात्रयं तत्पदकारणम् ॥" [ यश० ० ० २७१ ] १ः । " न जातिर्नजन मृत्यु यतियप्रयोगः । नेच्छा विपन्न मिश्रप्रयोगः क्षेमं पदं नैनित् । दीपो नितिमभ्युपेतो नेत्रावनिं गच्छाते नान्तरिक्षम् । दिशं न काखिद्विदिशं न कामित्यात्केवलमेति शान्ति । एवं कृत निवृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काचित् सोयात् केवलमिति शान्तिम् ॥” सौन्दर १६।२०- २९ । “प्रदीपस्येव निर्माण विनंहरतस्य चेतसः । नातिकाल १४५ - परि-व० | ३- माहत्य आ०, ब०, ब० । ४ समय इव । ५ ११४, १०५६ सूत्रोः । नैवाविकादयः | • मन्यन्ते आ०, ब०, थ, द० । ८ भीमांसकाः । ९ श्र० ब० द० । १० प्यात्मा शशा ० ० । ११- तो आलानादिज्योतिःस्वरूपभमन्यमानो मोक्षं लभते । यत्मात् १ आस्मनोऽनादिज्योतिस्त्वात् आत्मा आत्मानमनादिज्योतिस्त्वं मन्यमानी मोक्षं लमते यथाआ०, ५०, ब० । १२ तथा हि-सकलनिकलायानन्त्रतन्त्रापेक्षादीक्षा लक्षणात् अद्रामात्र सरणान्मोक्ष इति सिद्धान्तवैशेदिक गुणकर्ममामान्यसमवायान्त्यविशेाभावाभिधानानां साधभ्यं वैधम्यत्रबोधतन्त्रात् ज्ञानमात्रान्मोक्ष इति तार्किक शैनिकाः । त्रिकालभत्नाढ्यलड्डुकप्रदान पदक्षिणीकरण रमविडम्बनादिक्रियाकाण्डमा मोच इति पशुताः । सर्वेषु पेयायमश्याभयादिषु निश्वतायान्मोक्ष इति कालाचार्याः । तथा च त्रिकोक्तिः मदिरानीदमेदुरवदनसरमप्रसन्नहृदयः सत्यपाय समीयविनिवेशितशक्तिः शक्तिमुद्रासनघः स्ववमुगामहेश्वरायमाणां नित्यामन् पार्श्वतीश्वरमाराधयेदिति मोक्षः। प्रकृतिपुरुपकार्विकारुयतर्मोक्ष इति साङ्ख्याः । नैरात्म्यादिनिवेदितसम्भावना तो माक्ष इति दशबलशियाः । अङ्गारानादिवत् खभावादेव का चित्तस्य न कुतश्विद्विशुद्धिरिति जैमिनीयाः । सति धर्मिणि धर्माश्चिन्त्यन्ते ततः पराकिनोऽभावात् परलोकाि कस्यास मोक्ष इति सनवास सभतनास्तिकाधिपत्या बार्हस्पत्याः । परमब्रह्मदर्शनवशादथे र द संवेदनाविद्याविनाशान्मोक्ष इति वेदान्तवादिनः । - त०] भास्क० ११
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy