________________
वत्त्वार्थवृत्ती तस्य नेतारं प्रापकं नायकम् । पुनरपि कथम्भूतम् ? भेत्तार, चूर्णीकर्तारं मूलादुन्मूलकमित्यर्थः । केषाम् ? कर्मभूभृताम् । कर्माणि ज्ञानाबरणादीनि, तान्येव भूभृतः पर्वताः कर्मभूभृतः, तेषां कर्मभूभृतां कर्मगिरीणाम् । भूयोऽपि क्रिविशिष्टम् ? हातारं सम्यक् स्वरूपज्ञायकम् । केषाम् ? विश्वतत्त्वानाम् , विश्वानि समस्तानि तानि च तानि तत्त्वानि ५ विश्वतत्त्वानि, तेषां विश्वतत्वानाम् । अत्रायं भावः- सर्वज्ञवीतरागशब्दोऽध्याहारेण
लब्धः, तस्यानन्तगुणस्यासाधारणगुणा मुख्यत्वेन मोक्षमार्गनेतृत्व कर्मभू देतृत्वविश्वतत्त्वज्ञातृत्वलक्षणास्त्रयः, तत्प्राप्तये इत्यर्थः ।
___अथ द्वैयाकः प्राह-ययात्मने हितो मोक्षः किं तर्हि तस्य स्वरूपम राजस्य च मोक्षस्य प्राप्तरुपायः कः ?"भगवानाह-मोनस्येद स्वरूपम । इदं किम् ? जीवस्य १० समस्तकर्ममलकलङ्करहितत्वम् , अशरीरत्वम् , अचिन्तनीयनैसर्गिकज्ञानादिगुणसहिना
च्याबाधसौख्यम, ईदृशमात्यन्दिकमवस्थान्तरं मोक्ष उच्यते । स तु मोक्षोऽतीव परोक्षः छद्मस्थानां प्रवादिनाम् । ते तु तीर्थकरम्मन्यास्तीर्थकरमात्मानं मन्यन्ते न तु ते तीर्थकराः परस्परविरुद्धार्थाभिधायित्वात, तेषां वाचः 'मोक्षस्वरूपं न स्पृशन्ति । कस्मात् ?
युक्त्याभासनिबन्धना यस्मात् । कस्मायुक्त्याभासनिवन्धनास्तद्वाचः ? १५ यत्तः केचित् चैतन्यं पुरुषस्व स्वरूपमिति परिकल्पयन्ति । तचैतन्यं ज्ञेयाकारपरि
च्छेदपरामुखम् । तचैतन्यं विधमानमप्यविद्यमानम् । किंवत् ? खरविषाणवत् । करमात् ? निराकारत्वात् । कोऽर्थः ? स्वरूपव्यवसायलक्षणाकारशून्यत्वात् ।
केचिच पुरुषस्य बुद्ध्यादिवशेषिकगुणोच्छेदो मोक्ष इनि परिकल्पयन्ति । तदपि परिकल्पनं मिथ्यैव । कस्मात् ? विशेषलक्षणशून्यस्य बस्तुनोऽवस्तुत्वान् ।
च तत्वानि आ। २-गणस्य गुणा ता० । ३ पायकः श्रा०, य० । वायानाम: 4.। द्वैपायकः ९०। ४ यथात्म-द। ५ स भग-आ०, ब.। ६-य स्वाभाविकन-व० । - -। मोक्षं स्व-ता | सांख्याः । "चैतन्यं पुरुषस्य स्वरूपमिति"-योगमा० ११९ । “तदा द्राः स्वरूपेऽवस्थानम्" - योगसू० १३) ९ "सावेतौ भोगापवौं बुद्धि कृती मुद्धावेव वर्तमानौ कधं पुरुषे व्यपदिश्येने इति ? यथा विजयः पगजयो वा बाङ्ग्रा वर्तमानः रवामिनि व्यपदिश्यते स इति तस्य पलत्य भोक्नेति, एवं बन्धनोक्षौ बुद्धादेव वर्तमानौ पुरवे व्यपदिश्यते, स हि तस्य फलस्य भोक्तेति, बुद्धेरेव पुरुषार्थापरिसमातिबन्धः तदर्थावसायो मोक्ष इति । एतेन ग्रहणधारगोक्षपोहतत्वज्ञानाभिगियेशा बुद्धौ वर्तमानाः पुरुषेऽचारोपितसद्भावाः स हि तत्फलस्य भोक्तेति ।"-योगभा० 1114 | १० वैशेषिकाः । “नबानामात्मविशेषगुणानामत्यन्तीच्छि. त्तिमोक्षः ।।''-प्रश० व्यो० पृ. ६३८ | "आत्यन्तिकी दुःखव्यावृत्तिरपवर्गे न सावधिका द्विविधदुःखाचमर्शिना सर्वनाम्ना सर्वघामात्मगुणानां दुःखावमर्शाद् अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानात् । नवानामात्मगुणानां बुद्धिसुखदुःस्वेच्छाद्वेषप्रयतधर्माधर्मसंस्काराणां निर्मूलीच्छेटोऽपवर्ग इत्युक्तं भवति । यावदात्मगुणाः सर्वे नोनिछन्ना वासनादयः । तावदास्यन्तिकी दुःखच्यावृत्तिविकल्प्यते ।" न्यायम | पृ. ५००1