________________
३५८)
तत्त्वार्थश्लोकवातिकालंकारे
पादपुंछणं, उग्गह, कडासणं, अण्णदरं, उर्वधि पापावेज्ज" इति । तथा वत्थेसणाए "वुत्तं तत्थ एंसे हिरिमणे सेगं,वस्थं वा धारेज्ज पडिलेहणगं विदियंतस्थ एसे झुग्गिंदे मेंदे दुवे क्त्यागि 'धारिज्ज पडिलेहणगं तदियं । तस्थ एसे परिस्सहं अर्णधिहासस्स तओ वत्थणि धारेज्ज पडिलिहणं च उत्थं । " तथापायेसणाए कथितं " हिरिमणेवा जुग्गिद्दे चावि अण्णगे वा तस्सणं कप्पदि वत्थादिकं पादचारित्तए इति" पुनश्चोक्तं तत्रैव " अलावु पत्तं वा चरुगपत्तं वा मट्टिग पत्तं वा अप्पपाणं अप्पवीज अप्पसरिदं तथा अप्पकारं पात्रलभे सति पडि ग्गहिस्सामीति ।" वस्त्रपात्रे यदि न ग्राह्ये कथमेतानि 'सूत्राणि नीयन्ते । भावनायां 'चोक्तं " चरिमं त्रीवर धारितेन परमचेलके तु जिणे" इति । तथा सूत्रकृतस्य पुण्डरीके अध्याये कथितं " णकहेज्जो धम्मकहं वत्थपत्तादि हेदुमिति । " निषेधेप्युक्तं-'कसिणाइ वत्थकम्बलाई जो भिक्खु पडिग्गहिदि पज्जदि मासिगं लहुगं' । इति एवं सूत्रनिर्दिष्टे चेले अचेलता कथं इत्यत्र उच्यते--आर्यिकाणामागमे अनुज्ञातं वस्वं कारणापेक्षया । भिक्षूनां न्हीमान योग्य शरीरावयतो दुश्चर्मातिलम्बमान वीज़ो वा परीषहसहने वा अक्षमः स गृह णाति । तथाचोक्तमाचारांगे 'सु दंमे आडस्सत्तो भगवदा एवमक्खादं इह खल संयमाभिमुखा दुविहा इत्थी पुरिसा जादा भवन्ति । ते जहा-सव्वसमण्णा रोद गोसव्व समागदे चेव तत्य जे सव्वसमण्णागदे थि रोगहत्थ पाणिपादे सव्विन्दिय समण्णागदे तस्स णं णोकप्पदि एगमवि वत्थं धारिउं एव परिउं एव अण्णत्थ एगेण पडिलेहोण इति" तथात्रोक्तं कल्पे “ हरिहेतुकं व होइ देहदु गुच्छति देहे जुग्गि दरो धारेज्जसियं वत्य परिस्सहाणं च ण विहासीति” द्वितीयमपि सूत्रं कारणमपेक्ष्य वस्त्रग्रहणमित्यस्य प्रसाधकमाचारे विद्यते " अहपुण एवं जाणेज्ज उपातिकं ते हम तेहिं सुपडि वण्णे से अर्थ पडिजुण्ण मुधि पदिट्ठावेज्ज" इति । हिमसमये शीतबाधासहः परिगृह्य चेलं तस्मिनिष्क्रान्ते ग्रीष्मे समायाते प्रतिष्ठापयेदिति । कारणापेक्षं ग्रहणमाख्यातं। परिजीर्णविशेषो पादानाट्टढानामपरित्याग इति चेत् अचेलतावचनेन विरोधः । प्रक्षालनादिक संस्कार विरहात्परिज़ीर्णता वस्त्रस्य कथिता नतु दृढस्य त्यागकथनार्थ पात्रप्रतिष्ठापना सूत्रेणो क्तेति । संयमार्थं पात्रग्रहणं सिध्यति इति मन्यसे नैव, अचेलतानाम परिग्रहत्यागः पात्रं च परिग्रह इति तस्यापि त्यागः सिद्ध एवेति । तस्मात्कारणापेक्षं वस्त्रपात्रग्रहणं । यदुपक रणं गृह्यते कारणमपेक्ष्य तस्य ग्रहणविधिर्गहीतस्य च परिहरणमवश्यं वक्तव्यमेव तस्माद्वस्त्रं पात्रं चार्थाधिकारमपेक्ष्य सूत्रेषु, वहुषु यदुवतं तस्कारणमपेक्ष्य निर्दिष्टमिति ग्राह्य ।