________________
नवमोध्यायः
यच्च भावनायामुक्तं " वीरसं चीवरधारी तेण परमचेलगो जिणोत्ति । तदुक्तं विप्रति'पत्तिबहुलत्वात् । कथं ? केचिद्वदन्ति " तस्मिन्नेवदिने तवस्त्रं वीरजिनस्य विलंबन कारिणा गहीतमिति'" । अन्ये षण्मरच्छिन्नं तत्कंटकशाखादिभिरिति । "साधिकेन वर्षेण तद्वस्त्रखण्डलकब्राम्हणेन गृहीतमिति केचित्कथयन्ति' केचिद्वातेन पतितमुपेक्षित 'जिनेनेत्यपरे वदन्ति । — विलम्बनकारिणा जिनस्य स्कन्धे तदारोपितमिति । एवं विप्रतिपत्तिबाहल्यान्न दृश्यते तत्त्वं सचेललिंगप्रकटनार्थ ।। यदि चेलग्रहणं जितस्य कथं तद्विनाश इष्ट: । सदा तद्धारयितव्यं । किं च यदि नश्यतीति ज्ञानं निरर्थकं तस्य ग्रहणं । यदि न ज्ञातमज्ञानमस्य प्राप्नोति । अपि च चेलप्रज्ञापना वांछिता चेत् “आचेलक्कोधम्मो पुरिमचरिमाणं " इति वचो मिथ्या भवेत् । तथा नवस्थाने यदुवतं " यथाहमचेली तथाहोउ पच्छिमो इदि होक्ख दित्ति " तेनापि विरोधः । किं च जिनानामितरेषां वस्त्रत्यागकालो वीरजिनस्येव किं न निर्दिश्यते, यदि वस्त्रं तेषामपि भवेत्, एवं तु युक्तं वक्तुं । सर्वत्यागं कृत्वा स्थिते जिने केनचिद्वस्त्रं वस्तुं निक्षिप्तं उपसर्ग इति । --इदं चाचेलताप्रसाधनपरं शीतदंशमशकतणस्पर्शपरीषहसहनवचनं परीषहसूषेषु । न हि सचेलं शीतादयो बाधन्ते । इमानि च सूत्राणि अचेलतां दर्शयन्ति “परिचत्तेसु वत्थेसु ण पुणो चेलमादिए । अचेलपवरे भिक्खू जिणरूपधरे सदा। सचेलगो सुखीभवदि, असुखी चावि अचेलगो। अहं तो सचेलो होक्खामि इदि भिक्खूण 'चिन्तए ॥ आचेलास्स लूहस्स सीद भवदि एगदा। णातपंसे विचिन्तेज्जो अधिसिज्ज अलाइसौ ॥ | मेणिवारणं अत्थि छाइयं ताण विज्जदि । अहं तावग्गिसेवामि इदि भिक्खू ण चिन्तए॥आचेलगाण लूहस्स संजदस्स तवस्सिणो, तणेसु असमाणस्से गं ते होदि विराधिदा। एगेण तावकप्पेण संवुडं. गति णसितदंसावाए जोसंपसिद्धं किमंगपुण दीहकप्पेहि"। एतान्युत्तराध्ययने--आचेलकोय जो धम्मो जो वायं पुणरुत्तरो, देसिदो वढ्ढमाणेण पांसेण अमहप्पणा । एगधम्मे पवत्ताण दुविधा लिंगकप्पणा, उभएसिं पदिट्टाणमहं संसयमागदा।" इतिवचनाच्चरमतीर्थस्यापि अचेलता सिध्यति । -णग्गसय मुण्डसय दीह लोमणक्खस्सय, मेहुणादो विरत्तस्स "कि विभूसा करिस्सदि । इति दशवकालिकायामुक्तं । एवमांचेलक्यं स्थितिकल्पः ।
इसका अर्थ यों है कि इसके अनन्तर अब तुम श्वेताम्बर संप्रदायवाले यदि इस प्रकार मानोगे कि फिर पूर्व आचार्य प्रणीत आगमोंमें वस्त्र, पात्र, दण्ड आदिकोंसे ग्रहण करनेका उपदेश किया गया है। तिसी प्रकार आचारप्रणिधि" नामक ग्रन्थमें यों