________________
( १८)
श्री तत्वार्थश्लोकवार्तिकका मूलाधार
सप्तम खण्ड
अथ अष्टमोऽध्याय मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्ध हेतवः ॥१॥ सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः । २ । प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ।। ३ । आद्यो ज्ञानदर्शनावरणवेदनीयमोहन यायुर्नामगोत्रान्तराया: ।। ४ ।। पञ्चनवद्वयष्टाविशातचर्द्विचत्वारिंशदिवपञ्चभेदा यथाक्रमम् ।। ५ ।। मतिश्रुताधिमन:परयय ॥ ६ ॥ चक्षुरचक्षुरवधि के वलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला रस्त्यानगृद्धयश्च ॥ ७॥ सदसद्वद्ये ॥ ८ ।। दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदा: सम्यक्त्वमिथ्यात्वतभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजगप्सास्त्रीनपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥ ९॥ नारकर्यग्योनमानुषदेवानि ॥ १० ॥ गतिजातिशरोराङ्गोंपागनिर्माणबन्धनसङ्घातसंस्था संहननसशं रसगन्धवर्गानुा गुरुल पवातारघातातपो द्योतोछ्वासविहायोगतय: प्रत्येकशरोरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च ।।११।। उच्चनीचैश्च ।। १२ ।। दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः ॥ १४॥ सप्ततिर्मोहनीयस्य ।। १५ । विशतिर्नामगोत्रयोः ।। १६ ।। त्रयस्त्रिशत्सागरोपमाण्यायुषः ॥ १७ ॥ अपरा द्वादश महर्ता वेदनीयस्य ॥ १८ ।। नामगोत्रयोरष्टौ ॥ १९ ॥ शेषाणामन्तर्मुहुर्ताः ॥ २० ॥ विपाकोऽनुभवः ।। २१ ।। स यथानाम ॥ २२ ॥ ततश्च निर्जरा ॥ २३ ॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वांत्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४ ।। सद्वेद्य शुभायुन मगोत्राणि पुण्यम् ॥ २५ ॥ अतोऽन्यत्पापम् ।। २६ ।।
। इति तत्त्वार्थाधिगमे मोक्षशास्त्रे अष्टमोऽध्यायः ॥ .
अथ नवमोध्याय आस्रवनिरोधः संवरः ॥ १ ॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्र: ॥ २ ॥ तपसा निर्जरा च । ३ ॥ सम्यग्योगनिग्रहो गुप्तिः ।। ४ ॥ ईर्याभाषणादाननिगेत्सर्गाः समितयः ।।.५ ॥ उत्तमक्षमामार्दवार्जवसत्यशौचसंयम तपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ॥ ६ ॥ अनित्याशरणसंसारकत्वान्यत्वाशच्यास्र संवर नजरालोकबोधिदुर्लभधर्मस्वाख्याततत्त्वानुचितनमनुप्रेक्षाः ।। ७ ।। मार्गाच्यवननिर्जराथं परिबोढव्या: परिषहाः ।।८।। क्षत्पिपासाशीतोष्णदंशमशकनाग्यारतिस्त्रीचर्यानिपद्याशय्याकाशवधयाचनालाभरोगतणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ।। ९ । सूक्ष्मसाम्परायछद्मस्थवांतरागश्चतुर्दश ।। १० ।। एकादश जिने ।। ११ ।। बादरसाम्पराये सर्वे