________________
-- श्रीतत्वार्थश्लोकवार्तिकका मूलाधार --
पंचम खंड.
अथ द्वितीयोध्यायः। ___ औपसमिक्षायिको भावो मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिको च॥१॥ द्विनवाष्टादर्शकविंशतित्रिभेदा यथाक्रमम् ॥ २॥ सम्यक्त्ववारित्रे ॥ ३ ॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चमेवाः सम्यक्त्वचारित्रसंयमासंयमाश्च ।।५।। गतिकषायलिङ्गमिथ्यादर्शनाऽसंयताऽसिद्धलेश्याश्चतुश्चतुस्त्र्यककककष भेदाः ॥ ६ ॥ जीवभव्याऽभव्यत्वानि च ॥ ७॥ उपयोगो लक्षणम् ।।८।। स द्विविधोऽष्टचतुर्भेदः ॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्काऽमनस्काः ॥११॥ संसारिणस्त्रसस्थावराः ॥१२॥ पृथव्यप्तेजोशयुवनस्पतयः स्थावराः ॥ १३ ॥ द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ पंचेन्द्रियाणि ॥१५॥ द्विविधानि ॥ १६ ॥ निवृत्युपकरणे द्रव्येन्द्रियम् ।। १७ ॥ लब्ध्यपयोगी भावेन्द्रियम् ॥ १८ ॥ स्पर्शनरसनघाणचक्षुःश्रोत्राणि ॥ १९ ॥ स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥२०॥ श्रुतमनिन्द्रियस्य ।। २१ ।। वनस्पत्यन्तानामेकम् ।। २२॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेककवृद्धानि ।।२३।। संजिनः समनस्काः ॥ २४ ॥ विग्रहगतो कर्मयोगः ॥ २५ ॥ अनुश्रेणि गतिः ॥ २६ ।। भविग्रहा जीवस्य ।। २७ । विग्रहवती च संसारिणः प्राक् चतुभ्यः ॥ २८ ॥ एकसमयादि. पहा ॥ २९ । एक द्वौ त्रीवानाहारकः ॥३० ।। सम्मूर्छनगर्भोपपादा जन्म ॥ ३१ ॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ।। ३२ ।। जरायुजाण्डजपोताना गर्भः ।। ३ ।। देवनारकाणामुपपादः ॥ ३४ ॥ शेषाणां सम्मूर्छनम् ॥ ३५ ॥ औदारिकवक्रियिकाहारकर्तजस. कार्मणानि शरीराणि ।। ३६ ॥ परं परं सूक्ष्मम् ।।७।। प्रदेशतोऽसंख्ययगुणं प्राक्तजसात् ॥३८॥ भनन्तगुणे परे ॥ ३९ ॥ अप्रतीपाते ॥ ४० ॥ अनाविसम्बन्धे च ॥ ४१ ॥ सर्वस्य ॥ ४२ ॥ तदादीनि भाज्यानि युगपरेकस्मिन्ना चतुर्यः ।। ४३ ।। निरुपभोगमन्त्यम् ॥ ४४ ॥ गर्मसम्म छनजमाद्यम् ।। ४५ ॥ औपपादिकं वैक्रियिकम् ॥ ४६ ॥ लब्धिप्रत्ययं च ।। ४७ ॥ तैजसमपि ॥ ४८ ॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यव ॥४९॥ नारकसमूच्छिनो नपुंसकानि ॥ ५० ॥ न देवाः ॥ ५१ ॥ शेषास्त्रिवेदाः ॥ ५२ ॥ औपपादिकचरमोत्तमदेहा: संख्येयवर्षायुषोऽनपवायुषः ।। ५३ ॥
इति द्वितीयोध्यायः ।